NCERT Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम्

NCERT Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम् Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम् Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम् Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 7 ईशावास्यम् इदं सर्वम्

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 7

दिपकम्

वयम् अभ्यासं कुर्म

1. अधः प्रदत्तानां प्रश्‍नानाम् एकपदेन उत्तराणि लिखन्तु-

(क) दैत्यराजः कः?

उत्तर: दैत्यराजः हिरण्यकशिपुः आगच्छति।

(ख) के हिरण्यकशिपुं ध्यायन्ति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: जनाः हिरण्यकशिपुं ध्यायन्ति।

(ग) किं देवेभ्यः न दास्यन्ति?

उत्तर: यज्ञभागम् देवेभ्यः न दास्यन्ति।

(घ) कस्य दलनेन अपि सः जीवति?

उत्तर: गजस्य दलनेन अपि सः जीवति।

(ङ) राक्षसाः कुतः प्रह्लादं पातितवन्तः?

उत्तर: शिखरात्।

(च) हिरण्यकशिपुः कस्मात् वरं प्राप्तवान्?

उत्तर: ब्रह्मदेवात्।

(छ) हरिः कुत्र अस्ति इति कः वदति?

उत्तर: प्रह्लादः।

2. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तराणि लिखन्तु-

(क) के भीताः तिष्ठन्ति?

उत्तर: सुराः, असुराः, यक्ष-गन्धर्व-किन्नराः च भीताः तिष्ठन्ति।

(ख) प्रह्लादः अहर्निशं किं करोति?

उत्तर: प्रह्लादः अहर्निशं हरिः गुणगानं करोति।

(ग) प्रह्लादं कथं समुद्रे क्षिप्तवन्तः?

उत्तर: प्रह्लादं रज्ज्वा बद्ध्वा समुद्रमध्ये क्षिप्तवन्तः।

(घ) नृसिंहः कथं बहिः आगच्छति?

उत्तर: नृसिंहः स्तम्भात् बहिः आगच्छति।

(ङ) हिरण्यकशिपुः केन स्तम्भं भक्ष्यामि इति वदति?

उत्तर: हिरण्यकशिपुः खड्गेन स्तम्भं भक्ष्यामि इति वदति।

3. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-

(क) “रामेण _________, _________।

उत्तर: “रामेण, रामाभ्याम्, रामैः।

(ख) चमसेन _________, ________।

उत्तर: चमसेन, चमसाभ्याम्, चमसैः।

(ग) आचार्येण ________ आचार्यै।

उत्तर: आचार्येण, आचार्याभ्याम्, आचार्यैः।

(घ) _________, ________आसन्दै।

उत्तर: आसनेन, आसनाभ्याम्, आसन्दै।

(ङ) बालिकया _________ बालिक।

उत्तर: बालिकया, बालिकाभ्याम्, बालिकाभिः।

(च) _________ पेटिकाभ्याम् _________।

उत्तर: पेटिकया, पेटिकाभ्याम्, पेटिकाभिः।

(छ) मित्रेण _________, _________।

उत्तर: मित्रेण, मित्राभ्याम्, मित्रैः।

(ज) _________, _________ वस्त्रैः।

उत्तर: वस्त्रेण, वस्त्राभ्याम्, कान आवत्य वस्त्रैः।

4. उदाहरणानुसारं रेखा‌ङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

(क) हिरण्यकशिपुः आगच्छति।

उत्तर: क: आगच्छति?

(ख) सुरासुराः सर्वे भीताः भविष्यन्ति।

उत्तर: के सर्वे भीताः भविष्यन्ति?

(ग) दैत्यराज: खड्गेन प्रहरति।

उत्तर: केन दैत्यराजः प्रहरति?

(घ) अहं प्रह्लादं मारयिष्यामि।

उत्तर: मैं किसे मारूंगा?

(ङ) तात! हरिस्तु सर्वत्र अस्ति।

उत्तर: हरिः कुत्र अस्ति?

(च) पुत्रस्य विषये वक्तुम् इच्छति।

उत्तर: कस्य विषये वक्तुम् इच्छति?

(छ) नृसिंहः निजनखैः हिरण्यकशिपुं मास्तिवान्।

उत्तर: नृसिंहः केन हिरण्यकशिपुं मास्तिवान्?

5. अधः प्रदत्तेषु रिक्तस्थानेषु तृतीया-विभक्त्यन्तानि रूपाणि लिखन्तु-

(क) अहं मम ___________ (खड्ङ्ग) स्तम्भं भङ्क्ष्यामि।

उत्तर: अहं मम खड्गेन स्तम्भं भक्ष्यामि।

(ख) प्रह्लादः गजस्य _________ (पददलन) अपि जीवति।

उत्तर: प्रह्लादः गजस्य पददलनेन अपि जीवति।

(ग) सर्वे जनाः ___________ (नारायण) अनुगृहीताः।

उत्तर: सर्वे जनाः नारायणेन् अनुगृहीताः।

(घ) _________ (निजनख) तव वक्ष:स्थलं विदीर्य मारयिष्यामि।

उत्तर: निजनखेन तव वक्ष स्थलं विदीर्य मारयिष्यामि।

(ङ) बालिकाः _________ (शिक्षिका) सह चर्चा कुर्वन्ति।

उत्तर: बालिकाः शिक्षिकया सह चर्चा कुर्वन्ति।

6. उदाहरणानुसारं संयोज्य लिखन्तु-

(क) रमा + ईशः = रमेश:।

(ख) सुर + ईश्वरः = ________।

उत्तर: सुर + ईश्वरः = सुरेश्वरः।

(ग) नाग + इन्द्रः = _________।

उत्तर: नाग + इन्द्रः = नागेन्द्रः।

(घ) गज + इन्द्रः = ________।

उत्तर: गज + इन्द्रः = गजेन्द्रः।

(ङ) माता + इव = __________।

उत्तर: माता + इव = मातेव।

(च) राम + इति = __________।

उत्तर: राम + इति = रामेती।

(छ) पर + उपकार: = ________।

उत्तर: पर + उपकार: = परोपकारः।

(ज) मम + उपरि = __________।

उत्तर: मम + उपरि = मयोपरि।

(झ) सूर्य + उदय = __________।

उत्तर: सूर्य + उदय = सूर्योदयः।

(ञ) रामेण + उक्तम् = __________।

उत्तर: रामेण + उक्तम् = रामोक्तम्।

(ट) तस्य + उपरि = ___________।

उत्तर: तस्य + उपरि = तस्योपरि।

7. उदाहरणानुसारं वाक्यानि वर्तमानकालतः भविष्यत्-काले परिवर्तयन्तु-

वर्तमानकालःभविष्यत्कालः
(क) सा आपणं गच्छति।सा आपणं गमिष्यति।
(ख) रमा क्रीडाङ्गणे क्रीडति।
(ग) बाला: फलानि खादन्ति।
(घ) ताः योगासनं कुर्वन्ति।
(ङ) अहं नित्यं पठामि।
(च) त्वं कस्मिन् विषये वदसि?
(छ) आवां पाठं लिखावः।
(ज) यूयं शालां गच्छथ।
(झ) ते बालिके वैद्ये भवतः।
(ञ) वयं श्लोकान् स्मरामः।

उत्तर:

वर्तमानकालःभविष्यत्कालः
(क) सा आपणं गच्छति।सा आपणं गमिष्यति।
(ख) रमा क्रीडाङ्गणे क्रीडति।रमा क्रीडाङ्गणे क्रीडिष्यति।
(ग) बाला: फलानि खादन्ति।बाला: फलानि खादिष्यन्ति।
(घ) ताः योगासनं कुर्वन्ति।ताः योगासनं करिष्यन्ति।
(ङ) अहं नित्यं पठामि।अहं नित्यं पाठिष्यामि।
(च) त्वं कस्मिन विषये वदसि?त्वं कस्मिन विषये वक्ष्यसि?
(छ) आवां पाठं लिखावः।आवां पाठं लेखिष्यावः।
(ज) यूयं शालां गच्छथ।यूयं शालां गमिष्यथ।
(झ) ते बालिके वैद्ये भवतः।ते बालिके वैद्ये भविष्यतः।
(ञ) वयं श्लोकान् स्मरामः।वयं श्लोकान् स्मरिष्यामः।

 8. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-

एकवचनमद्विवचनम्बहुवचनम्
(क) बालक: कार्य करिष्यति।बालकौ कार्यं करिष्यतः।बालकाः कार्यं करिष्यन्ति।
(ख) स: शालां गमिष्यति।
(ग) त्वं श्लोकं वदिष्यसि।
(घ) आवां पुस्तकानि दास्यावः।
(ङ)छात्रा: प्रदर्शनीं द्रक्ष्यन्ति।
(च) अहं भगवद्गीतां श्रोष्यामि।
(छ)बालिके कथां लेखिष्यतः।
(ज)यूयं किं खादिष्यथ?

उत्तर:

एकवचनमद्विवचनम्बहुवचनम्
(क) बालक: कार्य करिष्यति।बालकौ कार्यं करिष्यतः।बालकाः कार्यं करिष्यन्ति।
(ख) स: शालां गमिष्यति।तौ शालां गमिष्यतः।ते शालां गमिष्यन्ति।
(ग) त्वं श्लोकं वदिष्यसि।युवां श्लोकं वदिष्यथः।यूयं श्लोकं वदिष्यथ।
(घ) अहं पुस्तकं दास्यामि।आवां पुस्तकानि दास्यावः।वयं पुस्तकानि दास्यामः।
(ङ) छात्रः प्रदर्शनीं द्रक्ष्यति।छात्रौ प्रदर्शनीं द्रक्ष्यतः।छात्रा: प्रदर्शनीं द्रक्ष्यन्ति।
(च) अहं भगवद्गीता श्रोष्यामि।आवां भगवद्गीतां श्रोष्यावः।वयं भगवद्गीतां श्रोष्यामः।
(छ) बालिका कथां लेखिष्यति।बालिके कथां लेखिष्यतः।बालिकाः कथां लेखिष्यन्ति।
(ज) त्वं किं खादिष्यसि?युवां किं खादिष्यथः?यूयं किं खादिष्यथ?

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top