NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम्

NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम् Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम् Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम्नि Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम्

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Chapter 2 नित्यं पिबामः सुभाषितरसम् Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 2

दिपकम्

वयम् अभ्यासं कुर्म

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

(क) नरः कतिभिः वकारैः पूजितः भवति?

उत्तर: पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।

(ख) पुरुषेण कति दोषाः हातव्याः?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: पुरुषेण निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता (च इत्येते) षड् दोषाः हातव्याः।

(ग) बुद्धिः केन शुध्यति?

उत्तर: बुद्धिः ज्ञानेन शुध्यति।

(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?

उत्तर: जलबिन्दुनिपातेन क्रमशः घटः पूर्यते।

(ङ) आलस्यं केषां महान् रिपुः अस्ति?

उत्तर: आलस्यं मनुष्यस्य शरीरे विद्यमानः महा रिपुः अस्ति।

2. निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) नरः कथं पूजितो भवति?

उत्तरः यः नरः वस्त्रेण, वपुषा, वाचा, विद्यया, विनयेन च युक्तः भवति, सः पूजितो भवति।

(ख) पुरुषेण के दोषाः हातव्याः?

उत्तरः पुरुषेण निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च एते षड् दोषाः हातव्याः।

(ग) कस्य बुद्धिः विस्तारिता भवति?

उत्तरः यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितानुपाश्रयति च, तस्य बुद्धिः विस्तारिता भवति।

(घ) किं कृत्वा मनुष्यः नावसीदति?

उत्तरः परिश्रमं कृत्वा मनुष्यः नावसीदति।

(ङ) व्यासस्य वचनद्वयं किम्?

उत्तरः व्यासस्य वचनद्वयं – “परोपकारः पुण्याय, पापाय परपीडनम्” इति अस्ति।

3. उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु-

(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता।।
(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः।।
(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥
(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।विद्यातपोभ्यां भूतात्मा बुद्धिज्ञानेन शुध्यति॥

उत्तर:

(क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः।।
(ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता।।
(ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।विद्यातपोभ्यां भूतात्मा बुद्धिज्ञानेन शुध्यति॥
(घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
(ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥

4. निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु-

(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।

उत्तर: प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

(ख) परिश्रमेण तुल्यः बान्धवः नास्ति।

उत्तर: नास्त्युद्यमसमो बन्धुः।

(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति।

उत्तर: परोपकारः पुण्याय।

(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्।

उत्तर: उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्ष तद् भारतं नाम भारती यत्र सन्ततिः।

5. अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु-

यथा- वपुः।

उत्तर: यथा- वपुः – शरिरम्।

(क) जलम्।

उत्तर: जलम् – वारि।

(ख) लोचनम्।

उत्तर: लोचनम् – नेत्रम्।

(ग) धनम्।

उत्तर: धनम् – संपत्।

(घ) बुद्धिः।

उत्तर: बुद्धिः – मतिः।

(ङ) रिपुः।

उत्तर: रिपुः – शत्रुः।

6. अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु-

एकवचनम्द्विवचनम्बहवचनम्
सुधाखण्डेनसुधाखण्डाभ्याम्सुधाखण्डैः
वृक्षेण
लताभ्याम्लताभिः
देशाभ्याम्देशैः
पुण्येन
विनयैः

उत्तर:

एकवचनम्द्विवचनम्बहवचनम्
सुधाखण्डेनसुधाखण्डाभ्याम्सुधाखण्डैः
वृक्षेणवृक्षाभ्याम्वृक्षैः
लतयालताभ्याम्लताभिः
देशेनदेशाभ्याम्देशैः
पुण्येनपुण्याभ्याम्पुण्यैः
विद्ययाविद्याभ्याम्विनयैः

7. कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु-

उत्तरम्यत्हिमाद्रेश्चैव
तद्भारतंभारती यत्र
सर्वेतुष्यन्ति
तस्मात्वक्तव्यम्वचने का

उत्तर:

उत्तरम्यत्समुद्रस्यहिमाद्रेश्चैवदक्षिणम्
वर्ष तद् भारतंनामभारती यत्रसन्ततिः।।४।।
प्रियवाक्यप्रदानेनसर्वेतुष्यन्तिजन्तवः।
तस्मात्तदेववक्तव्यम्वचने कादरिद्रता।।

8. उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु-

(क) आलस्यं हि मनुष्याणां शरीरस्थो ________ रिपुः।

उत्तर: आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

(ख) ________ वचने का दरिद्रता।

उत्तर: तस्मात् तद् एव वक्तव्यं वचने का दरिद्रता।

(ग) यः पठति लिखति पृच्छति _________।

उत्तर: यः पठति लिखति पृच्छति पण्डितानुपाश्रयति

(घ) स हेतुः सर्वविद्यानां ___________ धनस्य च।

उत्तर: स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।

(ङ) _________ बुद्धिर्ज्ञानिन शुध्यति।

उत्तर: विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानिन शुध्यति।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top