NCERT Class 7 Sanskrit Chapter 3 मित्राय नमः

NCERT Class 7 Sanskrit Chapter 3 मित्राय नमः Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 3 मित्राय नमः Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 3 मित्राय नमःनि Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 3 मित्राय नमः

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Chapter 3 मित्राय नमः Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 3

दिपकम्

वयम् अभ्यासं कुर्म

1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

(क) शुभं भवतु इति कः वदति?

उत्तर: शुभं भवतु आचार्या वदति।

(ख) योगिता आचार्यां ‘किं शिक्षयतु’ इति वदति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: योगिता आचार्यां सूर्यनमस्कारम् इति वदति।

(ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति?

उत्तर: सूर्यनमस्कारः द्वादशानाम् आसनानां समाहारः अस्ति।

(घ) केषु सूर्यनमस्कारः श्रेष्ठः?

उत्तर: सर्वेषु सूर्यनमस्कारः श्रेष्ठः।

(ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति?

उत्तर: सूर्यनमस्कारेण जनाः स्वस्थम् शरीरं प्राप्नुवन्ति।

2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) सर्वे छात्राः आचार्यां किं पृच्छन्ति?

उत्तर: सर्वे छात्राः आचार्यां पृच्छन्ति किम् अद्य भवान् अस्मान् योगासनं शिक्षयति।

(ख) सूर्यनमस्कारः इत्यनेन कः आशयः?

उत्तर: सूर्यनमस्कारः इत्यनेन द्वादशासनानां समाहारः इत्यर्थः।

(ग) आचार्या के श्लोकं पाठयति?

उत्तर: आचार्या “ॐ मित्राय नमः” इति प्रथमं मन्त्रं पाठयति।

(घ) सूर्यनमस्कारस्य प्रथमः मन्त्रः कः?

उत्तर: सूर्यनमस्कारस्य प्रथमः मन्त्रः अस्ति “ॐ मित्राय नमः”।

(ङ) सूर्यनमस्कारेण कीदृशं बलं वर्धते?

उत्तर: सूर्यनमस्कारेण शारीरिकं बलं वर्धते।

3. पाठात् समुचितं पदं चित्वा अधः रिक्तस्थानानि पूरयन्तु-

(क) प्रत्येकस्मात् _________ पूर्वम् एकः मन्त्रः भवति।

उत्तर: प्रत्येकस्मात् सूर्यनमस्कारात् पूर्वम् एकः मन्त्रः भवति।

(ख) वयं प्रतिदिनं __________ करवाम।

उत्तर: वयं प्रतिदिनं सूर्यनमस्कारं करवाम।

(ग) स्वस्थं _________ स्वस्थं _________ च प्राप्नवाम।

उत्तर: स्वस्थं शरीरं स्वस्थं मनः च प्राप्नवाम।

(घ) एकेन __________ सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।

उत्तर: एकेन श्लोकेन सूर्यनमस्कारस्य बहूनि प्रयोजनानि वदामि।

(ङ) आदित्यस्य ___________ ये कुर्वन्ति दिने दिने।

उत्तर: आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।

4. पाठे विद्यमानानां ‘नमः’ युक्तशब्दानां सङ्ग्रहं कृत्वा लिखन्तु-

यथा- मित्राय नमः।

(क) ___________।

उत्तर: रवये नमः।

(ख) __________।

उत्तर: सूर्याय नमः।

(ग) ___________।

उत्तर: भानवे नमः।

(घ) ___________।

उत्तर: खगाय नमः।

(ङ) ___________।

उत्तर: हिरण्यगर्भाय नमः।

(च) ___________।

उत्तर: मरीचये नमः।

(छ) ___________।

उत्तर: पूष्णे नमः।

(ज) ___________।

उत्तर: आदित्याय नमः।

(झ) ___________।

उत्तर: सवित्रे नमः।

(ञ) ___________।

उत्तर: अर्काय नमः।

(ट) ____________।

उत्तर: सवितृसूर्यनारायणाय नमः।

5. उदाहरणानुसारं कोष्ठकात् पदानि स्वीकृत्य वाक्यानि रचयन्तु-

अग्निः, आचार्या, त्रिवर्णध्वजः, जनकः, वृक्षः, देवी, भगिनी, मातामही, जननी, पृथिवी, नदी

यथा – अग्नये नमः।

(क) ___________।

उत्तर: आचार्या नमः।

(ख) ___________।

उत्तर: त्रिवर्णध्वजः नमः।

(ग) ___________।

उत्तर: जनकः नमः।

(घ) ___________।

उत्तर: वृक्षः नमः।

(ङ) ___________।

उत्तर: देवी नमः।

(च) ___________।

उत्तर: भगिनी नमः।

(छ) ___________।

उत्तर: मातामही नमः।

(ज) ___________।

उत्तर: जननी नमः।

(झ) ___________।

उत्तर: पृथिवी नमः।

(ञ) ___________।

उत्तर: नदी नमः।

6. कोष्ठके विद्यमानानां शब्दानां चतुर्थी-विभक्तेः रूपाणि प्रयुज्य वाक्यानि पुनः लिखन्तु-

यथा – सैनिकः (देश) जीवनं प्रयच्छति।

उत्तर: सैनिकः देशाय जीवनं प्रयच्छति।

(क) माता (याचक) वस्त्रं ददाति।

उत्तर: माता याचकाय वस्त्रं ददाति।

(ख) पौत्रः (पितामही) औषधं ददाति।

उत्तर: पौत्रः पितामहौ औषधं ददाति।

(ग) अहं (भगिनी) उपायनं ददामि।

उत्तर: अहं भगिन्यै उपायनं ददामि।

(घ) पिता (सेविका) वेतनं ददाति।

उत्तर: पिता सेविकायै वेतनं ददाति।

(ङ) त्वं (मित्र) पुष्पं ददासि।

उत्तर: त्वं मित्राय पुष्पं ददासि।

(च) देवः (भक्त) आशीर्वादं ददाति।

उत्तर: देवः भक्ताय आशीर्वादं ददाति।

(छ) आरक्षकः (चोर) दण्ड ददाति।

उत्तर: आरक्षकः चोराय दण्डं ददाति।

7. उदाहरणानुसारं माता कस्मै/कस्यै धनं ददाति इति कोष्ठके विद्यमानानि पदानि उपयुज्य लिखन्तु-

(क) ___________।

उत्तर: माता पुत्र्यै घनं ददाति।

(ख) ____________।

उत्तर: माता पुत्राय धनं ददाति।

(ग) ____________।

उत्तर: माता पाचिकायै धनं ददाति।

(घ) _____________।

उत्तर: माता आपणिकाय धनं ददाति।

(ङ) _____________।

उत्तर: माता याचकाय धनं ददाति।

(च) _____________।

उत्तर: माता पितामह्यै धनं ददाति।

8. उदाहरणानुसारं रिक्तस्थानानि पूरयन्तु-

यथा – गणेशगणेशायगणेशाभ्याम्गणेशेभ्यः
(क) भक्तभक्तायभक्तेभ्यः
(ख) सेविकासेविकाभ्याम्
(ग) अनुजाअनुजायै
(घ) गृहिणीगृहिणीभ्याम्
(ङ) कुमारीकुमायेंकुमारीभ्याम्
(च) वनवनाय
(छ) मित्रमित्रेभ्यः

उत्तर: 

यथा – गणेशगणेशायगणेशाभ्याम्गणेशेभ्यः
(क) भक्तभक्तायभक्ताभ्याम्भक्तेभ्यः
(ख) सेविकासेविकायैसेविकाभ्याम्सेविकाभ्यः
(ग) अनुजाअनुजायैअनुजाभ्याम्अनुजाभ्यः
(घ) गृहिणीगृहिण्यैगृहिणीभ्याम्गृहिणीभ्यः
(ङ) कुमारीकुमायेंकुमारीभ्याम्कुमारीभ्यः
(च) वनवनायवनाभ्याम्वनेभ्यः
(छ) मित्रमित्रायमित्राभ्याम्मित्रेभ्यः

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top