NCERT Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम्

NCERT Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम् Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 6 क्रीडाम वयं श्लोकान्त्याक्षरीम्

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 6

दिपकम्

वयम् अभ्यासं कुर्म

1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु-

(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते?

उत्तर: विद्याहीनाः किंशुकाः निर्गन्धा इव न शोभन्ते।

(ख) धीमतां कालः कथं गच्छति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: काव्यशास्त्रविनोदेन धीमताम् गच्छति।

(ग) केषां कालः निद्रया कलहेन वा गच्छति?

उत्तर: मूर्खाणाम् कालः निद्रया कलहेन वा गच्छति।

(घ) खलस्य विद्या किमर्थम्?

उत्तर: खलस्य विद्या विवादाय।

(ङ) सज्जनस्य विद्या किमर्थम्?

उत्तर: सज्जनस्य विद्या ज्ञानाय।

(च) चन्द्रः केषां भूषणम् अस्ति?

उत्तर: चन्द्रः ताराणाम् भूषणम् अस्ति।

(छ) सर्वधनप्रधानं किम्?

उत्तर: विद्या सर्वधनप्रधानं।

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते?

उत्तर: निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते।

(ख) मूर्खाणां कालः कथं गच्छति?

उत्तर: मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन च गच्छति।

(ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति?

उत्तर: दुर्जनः विद्यायाः उपयोगं विवादाय, धनस्य उपयोगं मदाय, शक्तेः उपयोगं परेषां पीडनाय करोति।

(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति?

उत्तर: ये जनाः न विद्यायुक्ताः, न तपस्विनः, न दानशीलाः, ते मनुष्यरूपेण पशुवत् भ्रमन्ति, भुवि भारभूताः भवन्ति।

(ङ) शनैः शनैः कानि साधनीयानि?

उत्तर: शनैः शनैः विद्या, वित्तं, कन्या, पण्यं, पर्वतधनं च साधनीयानि।

3. उचितान् वाक्यांशान् परस्परं संयोजयन्तु-

(क)(ख)
तदा वृत्तिश्च कीर्तिश्चपञ्चैतानि शनैः शनै:
खलस्य साधोर्विपरीतमेतत्निर्गन्धा इव किंशका:
शनैर्विद्या शनैर्वित्तंयदा विद्या भवेत्तव
विद्याहीना न शोभन्तेन भातृभाज्यं न च भारकारि
न चोरहार्यं न च राजहार्यम्ज्ञानाय दानाय च रक्षणाय
विद्या राजसु पूज्यतेविद्याभ्यासं समाचरेत्
अतो धर्मार्थमोक्षेभ्यःन हि धनम्

उत्तर:

(क)(ख)
तदा वृत्तिश्च कीर्तिश्चयदा विद्या भवेत्तव
खलस्य साधोर्विपरीतमेतत्ज्ञानाय दानाय च रक्षणाय
शनैर्विद्या शनैर्वित्तंपञ्चैतानि शनैः शनै:
विद्याहीना न शोभन्तेनिर्गन्धा इव किंशका:
न चोरहार्यं न च राजहार्यम्न भातृभाज्यं न च भारकारि
विद्या राजसु पूज्यतेविद्याभ्यासं समाचरेत्
अतो धर्मार्थमोक्षेभ्यःन हि धनम्

4. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-

(क) राजा पृथिव्याः भूषणं भवति।

उत्तर: राजा कस्याः भूषणं भवति?

(ख) साधो: विद्या ज्ञानाय भवति।

उत्तर: कस्मै विद्या ज्ञानाय भवति?

(ग) विद्या गुरूणां गुरुः।

उत्तर: विद्या कस्य गुरुः?

(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति।

उत्तर: ते मर्त्यलोके भुवि कथं भवन्ति?

(ङ) विद्याहीनाः न शोभन्ते।

उत्तर: के न शोभन्ते?

(च) सर्वस्य लोचनं शास्त्रम्

उत्तर: किम् सर्वस्य लोचनं?

(छ) विद्या राजसु पूज्यते।

उत्तर: का राजसु पूज्यते?

(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।

उत्तर: केन धीमताम् कालो गच्छति?

5. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु-

रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय
सज्जनस्यदुर्जनस्य
शक्तिःशक्तिः
विद्याविद्या
धनम्धनम्

उत्तर:

सज्जनस्यदुर्जनस्य
शक्तिःपरिपीडनाय
विद्याविवादाय।
धनम्मदाय।

6. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च नंच लिखन्तु-

यथा – ताराणाम् – षष्ठी विभक्तिः – बहुवचनम्

(क) विद्याम्।

उत्तर: विद्याम् – द्वितीया विभक्तिः – एकवचनम्

(ख) धनस्य।

उत्तर: धनस्य – षष्टी विभक्तिः – एकवचन।

(ग) कलहेन।

उत्तर: कलहेन – तृतीया विभक्तिः – एकवचनम्।

(घ) नराणाम्।

उत्तर: नराणाम् – षष्ठी विभक्तिः – बहुवचनम्।

(ङ) मर्त्यलोके।

उत्तर: मर्त्यलोके – सप्तमी विभक्तिः – एकवचनम्।

(च) ज्ञानाय।

उत्तर: ज्ञानाय – चतुर्थी विभक्तिः – एकवचनम्।

(छ) राजसु।

उत्तर: राजसु – सप्तमी विभक्तिः – बहुवचनम्।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top