NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम् Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम् Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्नि Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम्

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Chapter 1 वन्दे भारतमातरम् Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 1

दिपकम्

वयम् अभ्यासं कुर्म

1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु-

(क) पर्वतराजः कः?

उत्तर: पर्वतराजः हिमालयः अस्ति।

(ख) समुद्रः कस्याः चरणौ प्रक्षालयति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: समुद्रः भारतमातारौ चरणौ प्रक्षालयति।

(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति?

उत्तर: भारतभूमौ त्रिवर्णयुतः ध्वजः विलसति।

(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति?

उत्तर: ध्वजस्थितः केशरवर्णः अस्मान् ‘जयतु सैनिकः’ वक्तुं प्रेरयति।

(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति?

उत्तर: कृषकबान्धवाः अस्माकं भारतभूमि सर्वदा स्व-स्वेदबिन्दुभिः सिञ्चन्ति‌।

(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति?

उत्तर: वैज्ञानिकानां तत् धवलं यशः धवलवर्णरूपेण राष्ट्रध्वजस्य मध्ये विलसति।

(छ) सूर्यः कं विना नित्यं सञ्चरति?

उत्तर: सूर्यः विरामं विना नित्यं सञ्चरति।

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) पवित्राः नद्यः काः?

उत्तर: गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः पवित्राः नद्यः प्रवहन्ति।

(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति?

उत्तर: विविधेभ्यः प्रदेशेभ्यः यः अयोध्या, मथुरा, हरिद्वारम्, काशी, काञ्ची, अवन्तिका, वैशाली, द्वारिका, पुरी, गया, प्रयागः, पाटलीपुत्रं, विजयनगरम्, इन्द्रप्रस्थं, सोमनाथः, अमृतसरः एतेषां तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुं आगच्छन्ति।

(ग) धर्मचक्रं कं भावं बोधयति?

उत्तर: एतत् चक्रं ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल’ इति भावं बोधयति।

(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता?

उत्तर: कृषकबान्धवानां भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।

(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम्?

उत्तर: अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु विज्ञानस्य विभिन्नेषु क्षेत्रेषु भारतीयैः वैज्ञानिकैः महत् यशः प्राप्तम् अस्ति।

(च) अन्ते सर्वे किं गीतं गायन्ति?

उत्तर: अन्ते सर्वे भारतभक्ताः गीतं गायन्ति।

वयं बालका भारतभक्ताः वयं बालिका भारतभक्ताः।

वयं हि सर्वे भारतभक्ताः पृथ्वीं स्वर्ग जेतुं शक्ताः।

3. रेखा‌ङ्ङ्कितानि पदानि आश्रित्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु-

यथा- अस्माकं वत्सला भारतमाता।

उत्तर: केषां वत्सला भारतमाता?

(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।

उत्तर: समुद्रः कस्याः चरणौ प्रक्षालयति?

(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।

उत्तर: जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति?

(ग) वीराः भारतमातुः सर्वदा सेवा कृतवन्तः।

उत्तर: के भारतमातुः सर्वदा सेवा कृतवन्तः?

(घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेग्यति ।

उत्तर: ‘जयतु कृषकः’ इति वक्तुम् कान प्रेग्यति?

(ङ) नदी कष्टानि सहमाना प्रवहति।

उत्तर: का कष्टानि सहमाना प्रवहति?

(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।

उत्तर: वयं गौरववर्धनार्थं किम् कुर्मः?

4. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं रिक्तस्थानेषु रूपाणि लिखन्तु-

एकवचनम्द्विवचनम्बहुवचनम्
(क) चरणम्चरणौ________
(ख) नदी_________नंद्य:
(ग) ललाटे_________________
(घ) देशाय_________________
(ङ) चक्रम्_________चक्राणि
(च) ________________वैज्ञानिकैः
(छ) अहम्_________________
(ज) विज्ञानस्य_________________

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
(क) चरणम्चरणौचरणान्
(ख) नदीनद्यौनंद्य:
(ग) ललाटेललाटयो:ललाटेषु
(घ) देशायदेशाभ्याम्देशेभ्यः
(ङ) चक्रम्चक्रेचक्राणि
(च) वैज्ञानिकेनवैज्ञानिकाभ्याम्वैज्ञानिकै:
(छ) अहम्आवामवयम्
(ज) विज्ञानस्यविज्ञानयोःविज्ञानानाम्

5. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषायां/प्रान्तीयभाषायाम्/आ‌ङ्ग्लभाषायां वा अनुवादं कुर्वन्तु-

(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।

उत्तर: भारतभूमि पर पवित्र नदि‌याँ बहती हैं।

(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।

उत्तर: भारत के मस्तक पर हिमालय मुकुट रूप में सुशोभित है।

(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते।

उत्तर: भारतभूमि पर श्रेष्ठ पर्वत विराजमान हैं।

(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।

उत्तर: राष्ट्रध्वज में केसर, सफेद और हरा वर्ण है।

(ङ) वयं भारते जन्म प्राप्तवन्तः।

उत्तर: हमसबने भारत में जन्म लिया है।

6. अधः प्रदत्तानां शब्दानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखन्तु-

शब्दःविभक्तिःवचनम्
(क) भारतमाताप्रथमाविभक्तिःएकवचनम्
(ख) नद्यः
(ग) ललाटे
(घ) तीर्थक्षेत्राणाम्
(ङ) देशस्य
(च) बलिदानम्
(छ) कृषीवलबान्धवाः
(ज) अस्मान्
(झ) क्षेत्रेषु

उत्तर:

शब्दःविभक्तिःवचनम्
(क) भारतमाताप्रथमाविभक्तिःएकवचनम्
(ख) नद्यःप्रथमाविभक्तिःबहुवचनम्
(ग) ललाटेसप्तमीएकवचनम्
(घ) तीर्थक्षेत्राणाम्षष्ठीबहुवचनम्
(ङ) देशस्यषष्ठीएकवचनम्
(च) बलिदानम्द्वितीयाएकवचनम्
(छ) कृषीवलबान्धवाःप्रथमाविभक्तिःबहुवचनम्
(ज) अस्मान्द्वितीयाबहुवचनम्
(झ) क्षेत्रेषुसप्तमीबहुवचनम्

7. पाठे प्रयुक्तानि क्रियापदानि रिक्तस्थानेषु लिखन्तु-

शृणुमः

उत्तर:

शृणुमःप्रयच्छन्तिविराजन्तेअस्ति
सोभतेसिञ्चन्तिसञ्जाताप्रेरयति
प्रवहन्तिपरिपोषयतिविलसतिबोधयति
आगच्छन्तिसन्तिप्राप्तवन्त:कुर्म:

8. अधः प्रदत्तानां क्रियापदानां त्रिषु पुरुषेषु त्रिषु वचनेषु च लट्-लकारस्य रूपाणि लिखन्तु-

(क)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवति
मध्यमपुरुषः
उत्तमपुरुषः

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः

(ख)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्ति
मध्यमपुरुषः
उत्तमपुरुषः

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्तिस्तःसन्ति
मध्यमपुरुषःअसिस्थस्थ
उत्तमपुरुषःअस्मिस्वःस्मः

(ग)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषःइच्छामः

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःइच्छतिइच्छत:इच्छन्ति
मध्यमपुरुषःइच्छसिइच्छथ:इच्छ्थ
उत्तमपुरुषःइच्छामिइच्छावःइच्छामः

(घ)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषः
मध्यमपुरुषः
उत्तमपुरुषः

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःआगच्छतिआगच्छतःआगच्छन्ति
मध्यमपुरुषःआगच्छसिआगच्छ्यःआगच्छथ
उत्तमपुरुषःआगच्छामिआगच्छावःआगच्छामः

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top