NCERT Class 7 Sanskrit Chapter 4 न लुभ्यते चेत् आम्लं द्राक्षाफलम्

NCERT Class 7 Sanskrit Chapter 4 न लुभ्यते चेत् आम्लं द्राक्षाफलम् Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 4 न लुभ्यते चेत् आम्लं द्राक्षाफलम् Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 4 न लुभ्यते चेत् आम्लं द्राक्षाफलम् Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 4 न लुभ्यते चेत् आम्लं द्राक्षाफलम्

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 4

दिपकम्

वयम् अभ्यासं कुर्म

1. एकः शृगालः इति गीतस्य साभिनयं कक्षायां गानं कुर्वन्तु।

उत्तर: विद्यार्थी स्वयं करें।

2. अधः प्रदत्तानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तरं लिखन्तु-

(क) कः वनं गच्छति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: एकः शृगालः वनं गच्छति।

(ख) शृगालः कां पश्यति?

उत्तर: शृगालः द्राक्षाफलम् पश्यति।

(ग) शृगालस्य मुखे किं जायते?

उत्तर: शृगालस्य मुखे रसः जायते।

(घ) शृगालः किं पश्यति?

उत्तर: शृगालः द्राक्षालताम् पश्यति।

(ङ) द्राक्षाफलं कुत्र दृश्यते?

उत्तर: द्राक्षाफलं लतासु उपरि दृश्यते।

(च) किं शृगालः पुनः पुनः उत्पतति?

उत्तर: आम शृगालः पुनः पुनः उत्पतति।

(छ) किं शृगालः द्राक्षाफलं प्राप्नोति?

उत्तर: न शृगालः द्राक्षाफलं प्राप्नोति।

3. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) शृगालः कथं वनं गच्छति?

उत्तर: शृगालः पिपासया बुभुक्षया च वनं गच्छति।

(ख) वनं गत्वा शुगालस्य किं जायते?

उत्तर: वनं गत्वा शृगालः श्रान्तः खिन्नश्च भवति।

(ग) शृगालः द्राक्षाफलं कुत्र पश्यति?

उत्तर: शृगालः द्राक्षाफलं लतासु उपरि उपरि पश्यति।

(घ) द्राक्षाफलं दृष्ट्वा कस्य मुखे रसः जायते?

उत्तर: द्राक्षाफलं दृष्ट्वा शृगालस्य मुखे रसः जायते।

(ङ) अन्ते शृगालः किं वदति?

उत्तर: अन्ते शृगालः “आम्लं द्राक्षाफलम्” इति वदति।

4. उपरि प्रदत्ता मञ्जूषां दृष्ट्वा रिक्तस्थानेषु उचितक्रियापदानि लिखन्तु-

(क) वन्दतेवन्दते
वन्देथे
वन्दामहे
(ख) पलायते
(ग) जायते

उत्तर: 

(क) वन्दतेवन्देतेवन्दन्ते
वन्दसेवन्देथेवन्दथ
वन्देवन्दावहेवन्दामहे
(ख) पलायतेपलायेतेपलायन्ति
पलायसेपलायेथेपलायथ
पलायेपलायावहेपलायामहे
(ग) जायतेजायेतेजायन्ति
जायसेजायेथेजायथ
जायेजायावहेजायामहे

5. उदाहरणानुसारम् एकवचनरूपं दृष्ट्वा द्विवचन बहुवचनरूपाणि लिखन्तु-

धातुःएकवचनम्द्विवचनम्बहुवचनम्
कम्प्कम्पतेकम्पतेकम्पन्ते
वर्ध्वर्धते
वर्त्वर्तसे
प्र + काश्प्रकाशते
वन्द्वन्दे
याच्याचते
लज्ज्लज्जसे
वीक्ष्वीक्षते
सेव्सेवे
वन्द्वन्दसे
शुभ्शोभते

 उत्तर:

धातुःएकवचनम्द्विवचनम्बहुवचनम्
कम्प्कम्पतेकम्पतेकम्पन्ते
वर्ध्वर्धतेवर्धेतेवर्धन्ति
वर्त्वर्तसेवर्तेथेवर्तथ
प्र + काश्प्रकाशतेप्रकाशेतेप्रकाशन्ति
वन्द्वन्देवन्दावहेवन्दामहे
याच्याचतेयाचेतेयाचन्ति
लज्ज्लज्जसेलज्जेथेलज्जथ
वीक्ष्वीक्षतेवीक्षेतेवीक्षन्ति
सेव्सेवेसेवावहेसेवामहे
वन्द्वन्दसेवन्देथेवन्दथ
शुभ्शोभतेशोभतेशोभन्ति

6. उदाहरणानुसारं वाक्यद्वयं लिखन्-

शत्रुः (पलाय्)शत्रुः पलायतेचोराः (पलाय्)चोराः पलायन्ते
(क) वृक्षः (वर्ध)बालाः (वर्ध)
(ख) छात्रः (वन्द्)भक्ताः (वन्द)
(ग) वैद्यः (वीक्ष)प्रेक्षकाः (वीक्ष)
(घ) कर्मचारी (सेव्)महिलाः (सेव्)
(ङ) वृक्षः (कम्प्)रुग्णाः (कम्प)

उत्तर:

शत्रुः (पलाय्)शत्रुः पलायतेचोराः (पलाय्)चोराः पलायन्ते
(क) वृक्षः (वर्ध)वृक्षः वर्धतेबालाः (वर्ध)बालाः वर्धन्ति
(ख) छात्रः (वन्द्)छात्रः वन्दतिभक्ताः (वन्द)भक्ताः वन्दन्ति
(ग) वैद्यः (वीक्ष)वैद्यः वीक्षतेप्रेक्षकाः (वीक्ष)प्रेक्षकाः वीक्षन्ति
(घ) कर्मचारी (सेव्)कर्मचारी सेवतिमहिलाः (सेव्)महिलाः सेवन्ति
(ङ) वृक्षः (कम्प्)वृक्षः कम्पतेरुग्णाः (कम्प)रुग्णाः कम्पन्ति

7. उदाहरणं दृष्ट्वा वाक्यानि उचितरूपैः पूरयन्तु-

(क) शुनकं दृष्ट्वा बालकस्य भयं (जाय्)।

उत्तर: शुनकं दृष्ट्वा बालकस्य भयं जायते।

(ख) मूषकः मार्जारं दृष्ट्वा (पलाय्)।

उत्तर: मूषकः मार्जारं दृष्ट्वा पलायते।

(ग) रात्रिकाले मार्गदीपाः (प्रकाश)।

उत्तर: रात्रिकाले मार्गदीपाः प्रकाशन्ति।

(घ) अहं देवं (वन्द)।

उत्तर: अहं देवं वन्दामि।

(ङ) त्वं किमर्थं (लज्ज्)।

उत्तर: त्वं किमर्थं लज्जसे।

(च) वयं देशं (सेव्)।

उत्तर: वयं देशं सेवामः।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top