NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म:

NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म: Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म: Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म: Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म:

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Chapter 5 सेवा हि परमो धर्म: Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 5

दिपकम्

वयम् अभ्यासं कुर्म

1. अधोलिखितानां प्रश्नानाम् एकपदेन पदद्वयेन वा उत्तराणि लिखन्तु-

(क) कः प्रसिद्धः चिकित्सकः आसीत्?

उत्तर: नागार्जुनः प्रसिद्धः चिकित्सकः आसीत्।

(ख) अन्यस्मिन् दिवसे कौ आगतौ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: अन्यस्मिन् दिवसे द्वौ युवकौ आगतौ।

(ग) कः खिन्नः आसीत्?

उत्तर: द्वितीयः युवकः खिन्नः आसीत्।

(घ) रुग्णस्य परिस्थितिः कथम् आसीत्?

उत्तर: रुग्णस्य परिस्थितिः शोचनीया आसीत्।

(ङ) नागार्जुनः सहायकरूपेण कं चितवान्?

उत्तर: नागार्जुनः सहायकरूपेण द्वितीयः युवकः चितवान्।

(च) कां विना चिकित्सकः न भवति?

उत्तर: सेवाभावनां विना चिकित्सकः न भवति।

(छ) नागार्जुनः युवकौ केन मार्गेण गन्तुं सूचितवान्?

उत्तर: नागार्जुनः युवको राजमार्गेण मार्गेण गन्तुं सूचितवान्।

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म?

उत्तर: अहोरात्रं प्रयोगशालायां कार्यं करोति स्म।

(ख) नागार्जुनः महाराजं किं निवेदितवान्?

उत्तर: नागार्जुनः महाराजं निवेदितवान् – “महाराज! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति।

(ग) प्रथमः युवकः कथं कार्यं कृतवान्?

उत्तर: प्रथमः युवकः स्वगृहस्य विविधान् समस्याः परित्यज्य औषधं निर्मितवान्। सः यन्त्रवत् कार्यं कृतवान्, सेवायाः भावना तु न आसीत्।

(घ) द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान्?

उत्तर: द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा तं स्वगृहं नीतवान्। दिनद्वयं तस्य सेवायाम् एव निरतः आसीत्। सः औषधं तु न निर्मातुं शक्तवान्।

(ङ) सेवायाः भावनां विना किं न भवेत्?

उत्तर: सेवायाः भावनां विना चिकित्सकः न भवेत्।

3. उदाहरणानुसारम् अधोलिखितानां पदानां स्त्रीलिङ्गरूपाणि लिखन्तु-

एकवचनम्बहुवचनम्
(क) पठितवान्(क) पठितवती(क) पठितवत्य:
(ख) गतवान्
(ग) लिखितवान्
(घ) खादितवान्
(ङ) क्रीडितवान्
(च) हसितवान्
(छ) निवेदितवान्
(ज) सूचितवान्

उत्तर:

एकवचनम्बहुवचनम्
(क) पठितवान्पठितवतीपठितवत्य:
(ख) गतवान्गतवतीगतवनत्य:
(ग) लिखितवान्लिखितवतीलिखितवत्य:
(घ) खादितवान्खादितवतीखादितवत्य:
(ङ) क्रीडितवान्क्रीडितवतीक्रीडितवत्य:
(च) हसितवान्हसितवतीहसितवत्य:
(ज) सूचितवान्सूचितवतीसूचितवत्य:

4. उदाहरणानुसारम् अधोलिखितानां पदानां पुंलिङ्गरूपाणि लिखन्तु।

एकवचनम्बहुवचनम्
(क) पठितवतीपठितवात्पठितवन्तः
(ख) कृतवती
(ग) दृष्टवती
(घ) दत्तवती
(ङ) प्रक्षालितवती
(च) धावितवती

उत्तर:

एकवचनम्बहुवचनम्
(क) पठितवतीपठितवात्पठितवन्तः
(ख) कृतवतीकृतवात्कृतवन्तः
(ग) दृष्टवतीदृष्टवात्दृष्टवन्तः
(घ) दत्तवतीदत्तवात्दत्तवन्तः
(ङ) प्रक्षालितवतीप्रक्षालितवात्प्रक्षालितवन्तः
(च) धावितवतीधावितवात्धावितवन्तः

5. उदाहरणानुसारं वाक्यानि परिवर्तयन्तु-

यथा – पिता कषायं पिबति।

उत्तर: पिता कषायं पीतवान्।

अहं पुस्तकं नयामि।

उत्तर: अहं पुस्तकं नीतवान्/नीतवती।

(क) युवकः आपणं गच्छति।

उत्तर: युवकः आपणं गीतवान्।

(ख) सः रोदिकां खादति।

उत्तर: सः रोदिकां खीतवान्।

(ग) महिला वस्त्रं ददाति।

उत्तर: महिला वस्त्रं दीतवान्।

(घ) बालकः द्विचक्रिकातः पतति।

उत्तर: बालकः द्विचक्रिकातः पीतवान्।

(ङ) पितामही चलच्चित्रं पश्यति।

उत्तर: पितामही चलच्चित्रं पीतवान्।

(च) अहं गृहपाठं लिखामि।

उत्तर: अहं गृहपाठं लीतवान्।

(छ) त्वं कुत्र गच्छसि।

उत्तर: त्वं कुत्र गीतवान्।

(ज) अश्वाः वने धावन्ति।

उत्तर: अश्वाः वने धीतवान्।

(झ) बालिकाः शीघ्रम् आगच्छन्ति।

उत्तर: बालिकाः शीघ्रम् आगतवत्यः।

(ञ) वयं समुद्रतीरे पयोहिमं खादामः।

उत्तर: वयं समुद्रतीरे पयोहिमं खीतवान्।

6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति। उपरि दत्तम् अवधेयांशं पठित्वा ‘स्म’ इति अव्ययपदम् उपयुज्य अनुच्छेदं पुनः लिखन्तु।

__________ (शीर्षक लिखन्तु) कृषकः प्रतिदिनं कृषिक्षेत्रं __________ (गच्छ)। जलसेचनं __________ (कृ)। __________ कीटानां निवारणार्थं जैवौषधं __________ (स्थापय्)। सः कृषिकार्य सम्यक् _________ (ज्ञा)। अतः अन्ये कृषकाः संशयेन ________ (पृच्छ्)। सः क्षेत्रे गोमयं (जीव्)। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं ________(वद्)। सः क्षेत्रे गोमयं __________ (योजय्), न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका __________ (भव्)। जनाः जालपुटमाध्यमेन तस्य तण्डुलं _________ एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं _________ (जीव्)। सः सर्वान् ________ (वद्) “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति।

उत्तर: शीर्षकः भूमिपुत्रः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छत्स्म। जलसेचनं अकरोत्स्म। कीटानां निवारणार्थं जैवौषधं अस्थापयत्स्म। सः कृषिकार्यं सम्यक् अजानत्स्म। अतः अन्ये कृषकाः संशयेन अपृच्छन्स्म। सः क्षेत्रे गोमयं अजीवत्स्म। अतः ‘अहं कृषकः भूमिपुत्रः’ इति साभिमानं अवदत्स्म। सः क्षेत्रे गोमयं अयोजयत्स्म, न तु कृतकान् पदार्थान्। अतः व्रीहेः गुणवत्ता अधिका अभवत्स्म। जनाः जालपुटमाध्यमेन तस्य तण्डुलं अक्रीणन्स्म एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं अजीवन्स्म। सः सर्वान् अवदत्स्म — “कृषकः न दीनः न च दरिद्रः, परं सर्वेषां पोषकः” इति। अगर आप चाहें तो इसका हिंदी अनुवाद भी मैं दे सकता हूँ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top