NCERT Class 7 Sanskrit Chapter 8 हितं मनोहारि च दुर्लभं वचः

NCERT Class 7 Sanskrit Chapter 8 हितं मनोहारि च दुर्लभं वचः Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 8 हितं मनोहारि च दुर्लभं वचः Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 8 हितं मनोहारि च दुर्लभं वचः Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 8 हितं मनोहारि च दुर्लभं वचः

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 8

दिपकम्

वयम् अभ्यासं कुर्म

1. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति वदन्तु लिखन्तु च-

(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्मः?

उत्तर: ‘आम्’ वयं पृथिव्याः पुत्राः पुत्र्यः च स्मः।

(ख) किं रत्नम् अन्विष्यति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: ‘न’ रत्नम् अन्विष्यति।

(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति?

उत्तर: ‘आम्’ शील श्रेष्ठम् आभूषणम् अस्ति।

(घ) किं शरीरम् आद्यं धर्मसाधनम्?

उत्तर: ‘आम्’ शरीरम् आद्यं धर्मसाधनम्।

(ङ) किं गुणानां सर्वदा एवं आदर भवति?

उत्तर: ‘आम्’ गुणाना सर्वदा एवं आदर भवति।

(च) किं क्रियाशील: एवं विद्वान् भवति?

उत्तर: ‘आम्’ क्रियाशील: एवं विद्वान् भवति।

(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि?

उत्तर: ‘न’ अस्माभिः केवल मनोरञ्जकानि वाक्यानि वक्तव्यानि।

(ज) यः सदा सुखम् इच्छति किं सः विद्यां प्राप्नोति?

उत्तर: ‘न’ यः सदा सुखम् इच्छति किं सः विद्यां प्राप्नोति।

2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

(क) आद्यं धर्मसाधनं किम्?

उत्तर: शरीरम् आद्यंम् खलु धर्मसाधनम्।

(ख) कीदृशं वचः मा ब्रूहि?

उत्तर: हितम् वचः मा ब्रूहि।

(ग) श्रेष्ठम् आभूषणं किम अस्ति?

उत्तर: मनुष्यस्य आचरणम् एव श्रेष्ठम् आभूषणम् अस्ति।

(घ) सर्वेषां मनुष्याणां माता का अस्ति?

उत्तर: भूमिः अस्माकं सर्वेषां माता अस्ति।

(ङ) रत्नानाम् अन्वेषण के कुर्वन्ति?

उत्तर: रत्नानाम् अन्वेषण ग्राहकस्य कुर्वन्ति।

3. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) कः विद्वान् अस्ति?

उत्तर: अर्जितस्य ज्ञानस्य जीवने आचरणेन, व्यवहारे च प्रयोगेण हि मनुष्यः वास्तविकः विद्वान् भवति न तु केवलम् अध्ययनेन।

(ख) गुणिषु पूजास्थानं किम्?

उत्तर: गुणिषु गुणाः एव पूजास्थानं भवन्ति।

(ग) कः विद्यां न प्राप्नोति?

उत्तर: यः सदा सुखम् इच्छति,परिश्रमं न करोति, अलसः अस्ति,  सः विद्यां न प्राप्नोति।

(घ) मनुष्यः विद्याम् अर्थ च कथं साधयेत्?

उत्तर: मनुष्यः क्षणशः कणशश्च विद्याम् अर्थं च साधयेत्।

(ङ) कीदृशं वचनं दुर्लभम्?

उत्तर: हितं मनोहारि च वचनं दुर्लभं भवति।

4. रेखा‌ङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु-

(क) शीलं परं भूषणम्।

उत्तर: किम् परं भूषणम् अस्ति?

(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति।

उत्तर: मनुष्यः कस्य सन्तानः अस्ति?

(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्।

उत्तर: कस्मिन लिङ्गं वयः च न महत्त्वपूर्णं भवति?

(घ) हितकारक मनोहारि च वचः दुर्लभं भवति।

उत्तर: हितकारक मनोहारि च कया दुर्लभं भवति?

5. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु-

(क) क्षणशः कणशः साधयेतशरीरम्
(ख) सर्वश्रेष्ठम् आभूषणम्गुणाः
(ग) रत्नं न अन्विष्यति, तत्दुर्लभम्
(घ) आद्यं धर्मसाधनम्शीलम्
(ङ) हितकारकं मनोहारि च वचःविद्याम् अर्थं च
(च) पूजास्थानम्मृग्यते

  उत्तर:

(क) क्षणशः कणशः साधयेतविद्याम् अर्थं च
(ख) सर्वश्रेष्ठम् आभूषणम्गुणाः
(ग) रत्नं न अन्विष्यति, तत्मृग्यते
(घ) आद्यं धर्मसाधनम्शरीरम्
(ङ) हितकारकं मनोहारि च वचःदुर्लभम्
(च) पूजास्थानम्शीलम्

6. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु-

(क) सुतः ________।

उत्तर: सुतः – पुत्रः।

(ख) प्रथमम् _______।

उत्तर: प्रथमम् – आद्यम्।

(ग) धनम् _________।

उत्तर: धनम् – अर्थः।

(घ) अवस्था ________।

उत्तर: अवस्था – वयः ।

(ङ) वचनम् ________।

उत्तर: वचनम् – वचः।

(च) आचरणम् _______।

उत्तर: आचरणम् – शीलम्।

7. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखा‌ङ्कितपदानां विभक्तिं निर्दिशन्तु-

(क) माता भूमिः पुत्रोऽहं पृथिव्याः

उत्तर: षष्ठी विभक्तिः।

(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः।

उत्तर: सप्तमी विभक्तिः।

(ग) शीलं परं भूषणम्।

उत्तर: प्रथमा विभक्तिः।

(घ) क्षणश: कणशश्चैव विद्याम् अर्थ च साधयेत्।

उत्तर: द्वितीया विभक्तिः।

(ङ) सुखार्थिन: कुतो विद्या कुतो विद्यार्थिनः सुखम्।

उत्तर: प्रथमा विभक्तिः, द्वितीया विभक्तिः‌।

(च) हितं मनोहारि च दुर्लभं वच:

उत्तर: प्रथमा विभक्तिः।

8. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने ‘म्’ लिखित्वा वाक्यानि पुनः लिखन्तु-

(क) न रत्नं अन्विष्यति।

उत्तर: न रत्नम् अन्विष्यति।

(ख) शरीरं आद्यं खलु धर्मसाधनम्।

उत्तर: शरीरम् आद्यम् खलु धर्मसाधनम्।

(ग) वयं अद्यतनं पाठं पठामः।

उत्तर: वयम् अद्यतन् पाठ् पठामः।

(घ) त्वं अस्माकं गृहं आगच्छ।

उत्तर: त्वं अस्माक् गृह् आगच्छ।

(ङ) अहं एक प्रश्नं प्रष्टुं इच्छामि।

उत्तर: अहम एक प्रश्न् प्रष्टु् इच्छामि।

(च) गुण अर्जयितुं अधिकं प्रयत्नं करोतु।

उत्तर: गुण अर्जयितु् अधिक् प्रयत्न् करोतु।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top