NCERT Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि

NCERT Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 9 अन्नाद् भवन्ति भूतानि

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 9

दिपकम्

वयम् अभ्यासं कुर्म

1. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) पुत्र्याः जिज्ञासा का?

उत्तर: पुत्र्याः जिज्ञासा आसीत् यत् वयं मनुष्याः, प्राणिनः, कीटाः च कथं भूलोके आगताः।

(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: आकाशस्य उत्पत्तिः ब्रह्मणः अभवत्।

(ग) अग्नेः कस्य उत्पत्तिः अभवत्?

उत्तर: अग्नेः उत्पत्तिः वायोः अभवत्।

(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?

उत्तर: पृथिव्याः ओषधीनां, सस्यानां, वृक्षादीनां च उत्पत्तिः अभवत्।

(ङ) आहारात् के उत्पन्नाः?

उत्तर: आहारात् कीटाः, प्राणिनः, मनुष्याः च उत्पन्नाः।

(च) माता किं किं पठितवती?

उत्तर: माता आधुनिकं रसायनशास्त्रं च उपनिषद्-ग्रन्थान् च पठितवती।

2. पाठं पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु-

(क) अम्ब ! मम काचिद् ___________ अस्ति।

उत्तर: अम्ब ! मम काचिद् जिज्ञासा अस्ति।

(ख) प्रथमं _____________ आकाशस्य उत्पत्तिः अभवत्।

उत्तर: प्रथमं ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।

(ग) साक्षात् _________ उत्पत्तिं वदतु।

उत्तर: साक्षात् मनुष्याणाम् उत्पत्तिं वदतु।

(घ) ____________ कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब?

उत्तर: आहारात् कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब?

(ङ) अहम् आधुनिकं __________ च पठितवती।

उत्तर: अहम् आधुनिकं रसायनशास्त्रं च पठितवती।

(च) अस्माकं ____________ ज्ञानं तेषु एव निहितम् अस्ति।

उत्तर: अस्माकं मौलिकं ज्ञानं तेषु एव निहितम् अस्ति।

3. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु-

शब्दःएकवचनम्द्विवचनम्बहुवचनम्
आहारआहारात्आहाराभ्याम्आहारेभ्यः
मनुष्य
वृक्ष
अग्निअग्नेःअग्निभ्याम्अग्निभ्य
मुनि
पेटिकापेटिकायाःपेटिकाभ्याम्पेटिकाभ्यः
वाटिका
माला
मालाकृप्याकूपीभ्याम्कृपीभ्यः
नदी
नगरी

उत्तर:

शब्दःएकवचनम्द्विवचनम्बहुवचनम्
आहारआहारात्आहाराभ्याम्आहारेभ्यः
मनुष्यमनुष्यःमनुष्यौमनुष्याः
वृक्षवृक्षेणवृक्षाभ्याम्वृक्षैः
अग्निअग्नेःअग्निभ्याम्अग्निभ्य
मुनिमुनेःमुनिभ्याम्मुनिभ्यः
पेटिकापेटिकायाःपेटिकाभ्याम्पेटिकाभ्यः
वाटिकावाटिकायाःवाटिकाभ्याम्वाटिकाभ्यः
मालामालायाःमालाभ्याम्मालाभ्यः
मालाकृप्याकूपीभ्याम्कृपीभ्यः
नदीनद्याःनद्याभ्याम्नद्यभ्यः
नगरीनगार्याःनगार्याभ्याम्नगार्यभ्यः

4. उदाहरणानुसारम् अधः रेखा‌ङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-

(क) माता आपणात् गृहम् आगच्छति।

उत्तर: माता कुतः गृहम् आगच्छति?

(ख) राजेशः विद्यालयात् पुस्तकम् आनयति।

उत्तर: राजेशः कुतः पुस्तकम् आनयति?

(ग) विकासः महेशात् लेखनीं स्वीकृतवान्।

उत्तर: विकासः कुतः लेखनीं स्वीकृतवान्?

(घ) माता गृहात् पुत्रं पश्यति।

उत्तर: माता कुतः पुत्रं पश्यति?

(ङ) हिमालयात् गङ्गा प्रवहति।

उत्तर: गङ्गा कुतः प्रवहति?

5. अधः प्रदत्तानि पदानि पठन्तु, तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु-

वामतः दक्षिणम्उपरिष्टात् अधः
(१) जन्म(त्रीणि अक्षराणि)(१) उन्नतिः(त्रीणि अक्षराणि)
(२) मातः(अक्षरद्वयम्)(२) समाप्तम्(चत्वारि अक्षराणि)
(३) सत्यम्(अक्षरद्वयम्)(३) गगनस्य(श्रीणि अक्षराणि)
(४) अपि(एकम् अक्षरम्)(४) बुद्धिमती(त्रीणि अक्षराणि)
(५) ओषधीनाम्(त्रीणि अक्षराणि)(५) सकलम(अक्षरद्वयम्)
(६) तदर्थम्(अक्षरद्वयम्)(६) ततः परम्(चत्वारि अक्षराणि)
(७) कस्मिन् समये(अक्षरद्वयम्)(८) किल(अक्षरद्वयम्)

उत्तर: सात्र-सात्री स्वयं करें।

6. उदाहरणानुसारं क. कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु-

(क) शुक्राचार्य: – महादेवः  ___________।

उत्तर: शुक्राचार्यः महादेवात् विद्यां प्राप्तवान्।

(ख) पद्मपादः – शङ्कराचार्यः _________।

उत्तर: पद्मपादः  शङ्कराचार्यः विद्यां प्राप्तवान्।

(ग) विवेकानन्दः – रामकृष्णः __________।

उत्तर: विवेकानन्दः  रामकृष्णः विद्यां प्राप्तवान्।

(घ) रामः – वसिष्ठः ________________‌।

उत्तर: रामः – वसिष्ठः विद्यां प्राप्तवान्।

(ङ) भीष्मः – परशुरामः______________।

उत्तर: भीष्मः परशुरामः विद्यां प्राप्तवान्।

(च) चन्द्रगुप्तः – चाणक्यः____________।

उत्तर: चन्द्रगुप्तः चाणक्यः विद्यां प्राप्तवान्।

(छ) अर्जुनः – द्रोणाचार्यः _____________।

उत्तर: अर्जुनः द्रोणाचार्यः विद्यां प्राप्तवान्।

7. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया/प्रान्तीयभाषया/आङ्ग्लभाषया वा अनुवादं कुर्वन्तु-

(क) राधा नगरात् आगच्छति।

उत्तर: राधा नगर से आती है।

(ख) विनयः वृक्षात् पुष्पाणि चिनोति।

उत्तर: विनय पेड़ से फूल तोड़ता है।

(ग) सन्दीपः कार्यालयात् गृहं गतवान्।

उत्तर: सन्दीप कार्यालय से घर गया था।

(घ) भगिनी दूरात् वाहनं पश्यति।

उत्तर: बहन दूर से वाहन को देखती है।

(ङ) महेशः शालायाः गृहम् आगतवान्।

उत्तर: महेश स्कूल से घर आया था।

(च) बालः कपाटिकायाः धनं स्वीकरोति।

उत्तर: बालक अलमारी से धन लेता है।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top