NCERT Class 7 Sanskrit Chapter 10 दशमः कः? Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 10 दशमः कः? Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 10 दशमः कः? Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.
NCERT Class 7 Sanskrit Chapter 10 दशमः कः?
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.
दशमः कः?
Chapter: 10
दिपकम्
वयम् अभ्यासं कुर्म
1. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु-
(क) कति बालकाः स्नातुं गताः? (पञ्च, द्वादश, दश)
उत्तर: दश बालकाः स्नातुं गताः।
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्? (प्रथमः, दशमः, पञ्चमः)
उत्तर: दशमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्।
(ग) दशमः कः आसीत्? (नायकः, पथिकः, नदी)
उत्तर: दशमः नायकः आसीत्।
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? (नायकः, पथिकः, बालकः)
उत्तर: पथिकः सम्यक् रूपेण बालकान् गणितवान्।
(ङ) बालकाः कां तीर्त्या पारं गताः? (पुष्करिणीम्, समुद्रम्, नदीम्)
उत्तर: बालकाः नदीम् तीर्त्या पारं गताः।
2. पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु-
(क) दश बालकाः किमर्थं नदीम् अगच्छन्?
उत्तर: ते स्नानाय नदीम् अगच्छन्।
(ख) नायकः किम् अपृच्छत्?
उत्तर: नायकः अपृच्छत् – अपि सर्वे बालकाः नदीम् उत्तीर्णाः।
(ग) बालकाः स्नानाय कुत्र अगच्छन्?
उत्तर: बालकाः स्नानाय नदीम् अगच्छन्।
(घ) बालकाः किं निश्चयम् अकुर्वन्?
उत्तर: ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
(ङ) बालकाः कथं गृहम् अगच्छन्?
उत्तर: ते सर्वे आनन्देन गृहम् अगच्छन्।
3. पट्टिकातः उचितं विशेषणपदं योजयित्वा वाक्यानि रचयन्तु-
अङ्गुलयः
प्रथमा | द्वतीया | तृतीया | चतुर्थी | पञ्चमी |
(क) करे ___________ अङ्गुलिः भवति तर्जनी।
उत्तर: करे द्वितीया अङ्गुलिः भवति तर्जनी।
(ख) अनामिका ___________ अङ्गुलिः भवति।
उत्तर: अनामिका चतुर्थी अङ्गुलिः भवति।
(ग) करे _____________ अङ्गुलिः भवति अङ्गुष्ठः।
उत्तर: करे प्रथमा अङ्गुलिः भवति अङ्गुष्ठः।
(घ) कनिष्ठिका ____________ अड्गुलिः भवति।
उत्तर: कनिष्ठिका पञ्चमी अङ्गुलिः भवति।
(ङ) करे ____________ अङ्गुलिः भवति मध्यमा।
उत्तर: करे तृतीया अङ्गुलिः भवति मध्यमा।
4. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु-
सप्ताहः | |
प्रथमः दिवसः | रविवासरः |
द्वितीयः दिवसः | सोमवासरः |
तृतीयः दिवसः | मङ्गलवासरः |
चतुर्थः दिवसः | बुधवासरः |
पञ्चमः दिवसः | गुरुवासरः |
षष्ठः दिवसः | शुक्रवासरः |
सप्तमः दिवसः | शनिवासरः |
(क) सप्ताहस्य प्रथमः दिवसः कः?
उत्तर: सप्ताहस्य प्रथमः दिवसः रविवासरः अस्ति।
(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति?
उत्तर: सप्ताहस्य प्रथमः दिवसः रविवासरः अस्ति।
(ग) सप्ताहस्य षष्ठः दिवसः कः?
उत्तर: शुक्रवासरः सप्ताहस्य षष्ठः दिवसः अस्ति।
(घ) सप्ताहस्य कतमः दिवसः शनिवासरः अस्ति?
उत्तर: सप्तमः दिवसः शनिवासरः अस्ति।
(ङ) सप्ताहस्य अन्तिमः दिवसः कः अस्ति?
उत्तर: सप्ताहस्य अन्तिमः दिवसः शनिवासरः अस्ति।
5. वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु–
(क) मासेषु पञ्चमः मासः कः?
उत्तर: श्रावणः।
(ख) मार्गशीर्षः कतमः मासः अस्ति?
उत्तर: नवमः मासः अस्ति।
(ग) मासेषु दशमः मासः कः?
उत्तर: पौषः।
(घ) कार्त्तिकः कतम: मास: अस्ति?
उत्तर: अष्टमः मासः अस्ति।
(ङ) मासेष अन्तिमः मासः कः?
उत्तर: फाल्गुनः।
6. मञ्जूषां पश्यन्तु, उत्तरं लिखन्तु—
(क) आङ्ग्लमासेषु दशमः मासः ___________।
उत्तर: अक्टूबर-मास।
(ख) फरवरीमासः ___________मासः अस्ति।
उत्तर: द्वितीयः मासः।
(ग) आङ्ग्लमासेषु अष्टमः मासः __________।
उत्तर: अगस्त-मास।
(घ) सितम्बरमासः ___________ मासः अस्ति।
उत्तर: नवमः मासः।
(ङ) आङ्ग्लमासेषु अन्तिमः मासः ___________।
उत्तर: दिसम्बर-मास।
7. अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु-
यथा – (१) पाठशाला – एका पाठशाला
________ (१) पाठशाला अस्ति। तत्र __________ (३) अध्यापकाः सन्ति। साहित्यकक्षायां __________ (२०) छात्राः सन्ति। एकस्मिन् दिने ____________ (१) निरीक्षकः आगतवान् तस्मिन् दिने साहित्यकक्षायां __________ (१५) छात्राः उपस्थिताः। ________ (५) अनुपस्थिताः। निरीक्षकः___________ (१०) शब्दान् लेखितुम् उक्तवान्। ____________ (२)छात्रौ ________ (७) शब्दान् सम्यक् लिखितवन्तौ। (१) छात्रः सर्वान् अपि______________(१०) शब्दान् सम्यक् लिखितवान्। अवशिष्टाः___________ (१२) छात्राः _________ (९) शब्दान् सम्यक् लिखितवन्तः।
उत्तर: (१) एका पाठशाला अस्ति। तत्र (३) त्रयः अध्यापकाः सन्ति। साहित्यकक्षायां (२०) विंशतिः छात्राः सन्ति। एकस्मिन् दिने (१) एकः निरीक्षकः आगतवान्। तस्मिन् दिने साहित्यकक्षायां (१५) पञ्चदश छात्राः उपस्थिताः। (५) पञ्च अनुपस्थिताः। निरीक्षकः (१०) दश शब्दान् लेखितुम् उक्तवान्। (२) द्वौ छात्रौ (७) सप्त शब्दान् सम्यक् लिखितवन्तौ। (१) एकः छात्रः सर्वान् अपि (१०) दश शब्दान् सम्यक् लिखितवान्। अवशिष्टाः (१२) द्वादश छात्राः (९) नव शब्दान् सम्यक् लिखितवन्तः।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.