NCERT Class 7 Sanskrit Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः

NCERT Class 7 Sanskrit Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 11 द्वीपेषु रम्यः द्वीपोऽण्डमानः

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 11

दिपकम्

वयम् अभ्यासं कुर्म

1. पाठं पठित्वा अधोलिखितानि पदानि परस्परं मेलयन्तु-

(क)(ख)
हान्दुमान्एलीफेण्टा
कालापानीश्वेतरेणुः
जारवासावरकरः
स्वराजद्वीपःसेल्यूलरकारागारः
राधानगरतटःजनजातिः
स्वातन्त्र्यवीरःअण्डमानः

उत्तर:

(क)(ख)
हान्दुमान्अण्डमानः
कालापानीसेल्यूलरकारागारः
जारवाजनजातिः
स्वराजद्वीपःएलीफेण्टा
राधानगरतटःश्वेतरेणुः
स्वातन्त्र्यवीरःसावरकरः

2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु-

(क) रामायणकाले अण्डमानद्वीपस्य नाम किम् आसीत्?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: रामायणकाले अण्डमानद्वीपस्य नाम हनूमन्तद्वीपः आसीत्।

(ख) स्वातन्त्र्यवीरः सावरकरः कति वर्षाणि कष्टं सोढवान्?

उत्तर: स्वातन्त्र्यवीरः सावरकरः दश वर्षाणि कष्टं सोढवान्।

(ग) अण्डमानद्वीपे काः जनजातयः निवसन्ति?

उत्तर: अण्डमानद्वीपे काश्वन अण्डमानी, ओङ् गी, जारवा, सेण्टिनली इत्यादयः विशिष्टाः जनजातयः निवसन्ति।

(घ) अण्डमानद्वीपे आजीविकार्थं जनाः किं कुर्वन्ति?

उत्तर: अण्डमानद्वीपे जनाः पर्यटनसेवायाम्, मच्छपालने, कृषि-कर्मणि, शिल्पकले च आजीविकां प्राप्नुवन्ति।

(ङ) अन्ते सर्वे मिलित्वा के श्लोकं गायन्ति?

उत्तर: अन्ते सर्वे मिलित्वा

“सर्वे भवन्तु सुखिनः।

सर्वे सन्तु निरामयाः।

सर्वे भद्राणि पश्यन्तु।

मा कश्चिद्दुःखभाग्भवेत्।”

के श्लोकं गायन्ति।

3. पाठं दृष्ट्वा रिक्तस्थानानि पूरयन्तु-

(क) अण्डमानद्वीपस्य राजधानी __________ अस्ति।

उत्तर: अण्डमानद्वीपस्य राजधानी ‘श्रीविजयपुरम्’ अस्ति।

(ख) सूर्याशः गृहं गत्वा ____________ अण्डमानस्य अन्वेषणम् अकरोत्।

उत्तर: सूर्याशः गृहं गत्वा जालपुटे अण्डमानस्य अन्वेषणम् अकरवम्।

(ग) प्रथमशताब्द्याम् अस्य नाम ___________ इति आसीत्।

उत्तर: प्रथमशताब्द्याम् अस्य नाम ‘अगादेमन्’ इति आसीत्।

(घ) अस्मिन् द्वीपे __________ इति कारागारम् अस्ति।

उत्तर: अस्मिन् द्वीपे ‘सेल्युलर्’ इति कारागारम् अस्ति।

(ङ) वयं स्वातन्त्र्यवीराणां __________ सुखेन जीवामः।

उत्तर: वयं स्वातन्त्र्यवीराणां बलिदानेन सुखेन जीवामः।

(च) कालापानी ___________ संस्थायाः वैश्विकसम्पदः सूच्याम् संरक्षितम्।

उत्तर: कालापानी यूनेस्को संस्थायाः वैश्विकसम्पदः सूच्याम् संरक्षितम्।

(छ) कृषिकार्येण ___________ च जीविकां निर्वहन्ति।

उत्तर: कृषिकार्येण मत्स्यव्यापारेण च जीविकां निर्वहन्ति।

4. अधोलिखितानां विशेषण-विशेष्यपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु-

(क) नील समुद्रतटेषु __________,_________।

उत्तर: नीलं , समुद्रम्।

(ख) सुन्दरतमेषु आपणे ________,_________।

उत्तर: सुन्दरतमः, आपणः।

(ग) स्वीयाः समुद्रम् ___________,_________।

उत्तर: स्वीयं, समुद्रम्।

(घ) विविधवर्णाः रीतिपरम्पराः ______,________।

उत्तर: विविधवर्णाः, रीतिपरम्पराः।

5. पट्टिकातः समुचितानि पदानि चित्वा विशेषणानुसारं विशेष्वपदं लिखन्तु-

वृक्षान्, गुरुकुलम्, गृहे, तटस्य, पाठशाला, पुस्तकानि, शाटिकायां, गजाय, युवती, मार्गः

(क) नूतने _______।

उत्तर: नूतने गृहे।

(ख) पवित्रं _________।

उत्तर: पवित्रं गुरुकुलम्।

(ग) रक्तायां _________।

उत्तर: रक्तायां शाटिकायां।

(घ) उत्तमानि ________।

उत्तर: उत्तमानि पुस्तकानि।

(ङ) सुदीर्घः _________।

उत्तर: सुदीर्घः मार्गः।

(च) सुन्दरी _________।

उत्तर: सुन्दरी युवती।

(छ) उन्नतान् ________।

उत्तर: उन्नतान् वृक्षान्।

(ज) विशालां ________।

उत्तर: विशालां पाठशाला।

(झ) स्थूलाय ________।

उत्तर: स्थूलाय गजाय।

(ञ) तस्य _________।

उत्तर: तस्य तटस्य।

6. पट्टिकातः सर्वनामविशेषणपदानि चित्वा वाक्यानि पूरयन्तु-

ते, तस्मिन्, तत्, तेषां, एषा, तौ, तस्यै, ताः, तेन, सः

(क) ________ पुष्पाणाम् उद्यानम् अस्ति।

उत्तर: ते पुष्पाणाम् उद्यानम् अस्ति।

(ख) ________ वृद्धा आपणं गच्छति।

उत्तर: तस्मिन् वृद्धा आपणं गच्छति।

(ग) _________ चित्रे चन्द्रयानम् अस्ति।

उत्तर: तत् चित्रे चन्द्रयानम् अस्ति।

(घ) _________ शिक्षकः संस्कृतं पाठयति।

उत्तर: सः शिक्षकः संस्कृतं पाठयति।

(ङ) ________ बालकाः जलं पिबन्ति।

उत्तर: ते बालकाः जलं पिबन्ति।

(च) _________ पुष्पम् आकर्षकम् अस्ति।

उत्तर: एषा पुष्पम् आकर्षकम् अस्ति।

(छ) __________ कन्दुकेन क्रीडन्ति।

उत्तर: तौ कन्दुकेन क्रीडन्ति।

(ज) _________ शिक्षिकाः गीतं शिक्षयन्ति।

उत्तर: तास्यै शिक्षिकाः गीतं शिक्षयन्ति।

(झ) _________ मयूरौ नृत्यतः।

उत्तर: तेन मयूरौ नृत्यतः।

(ञ) __________ बालिकायै पुस्तकानि यच्छ।

उत्तर: तस्यै बालिकायै पुस्तकानि यच्छ।

7. पाठे प्रयुक्तानि अव्ययपदानि क्रियापदानि च चित्वा समुचिते स्थाने लिखन्दु-

अव्ययानिक्रियापदानि
यथा – कुत्रयथा – स्‍मरामि

उत्तर: विद्यार्थी स्वयं करें।

8. निम्नलिखितानां पदानां स्वरूपं सावधानं दृष्ट्वा उदाहरणानुसारं लिखन्तु-

यथा – समुद्रस्य मध्ये ________।

उत्तर: समुद्रस्य मध्ये समुद्रमध्ये।

(क) द्वीपानां समूहः __________।

उत्तर: द्वीपानां समूहः द्वीपसमूहः।

(ख) रामायणस्य काले _________।

उत्तर: रामायणस्य काले रामायणकाले।

(ग) भारतस्य भूमिः ___________।

उत्तर: भारतस्य भूमिः भारतभूमिः।

(घ) उद्योगस्य विषयः __________।

उत्तर: उद्योगस्य विषयः उद्योगविषयः।

(ङ) देशस्य भक्तः ___________।

उत्तर: देशस्य भक्तः देशभक्तः।

(च) समुद्रस्य तलम् ___________।

उत्तर: समुद्रस्य तलम् समुद्रतलम्।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top