NCERT Class 7 Sanskrit Chapter 12 वीराङ्गना पन्नाधाया

NCERT Class 7 Sanskrit Chapter 12 वीराङ्गना पन्नाधाया Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 12 वीराङ्गना पन्नाधाया Question Answer and select need one. NCERT Class 7 Sanskrit Chapter 12 वीराङ्गना पन्नाधाया Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 12 वीराङ्गना पन्नाधाया

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 12

दिपकम्

वयम् अभ्यासं कुर्म

1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु-

(क) राजस्थानस्य वीराङ्गनासु का सुविख्याता?

उत्तर: राजस्थानस्य वीराङ्गनासु पन्नाधाया सुविख्याता।

(ख) उदयसिंहः कस्य पुत्रः?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: उदयसिंहः महाराणासङ्ग्रामसिंहस्य पुत्रः।

(ग) बनवीरः कं मारयितुम् कुतन्त्रम् अरचयत्?

उत्तर: उदयसिंहम् अरचयत्।

(घ) कालान्तरे कः मेवाडस्य राजा अभवत्?

उत्तर: कालान्तरे उदयसिंहः मेवाडस्य राजा अभवत्।

(ङ) पन्नाधायायाः निर्णयः कीदृशः आसीत्?

उत्तर: पन्नाधायायाः निर्णयः अकल्पनीयः आसीत्।

(च) महाराणाप्रतापः केषां हृदये चिरं स्थानं प्राप्नोत्?

उत्तर: महाराणाप्रतापः भारतीयानां हृदये चिरं स्थानं प्राप्नोत्।

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु-

(क) पन्नाधाया कस्य अद्वितीयम् उदाहरणम् अस्ति?

उत्तर: पन्नाधाया साहसस्य, त्यागस्य, निष्ठायाः च अद्वितीयम् उदाहरणम् अस्ति।

(ख) महाराणास‌ङ्ग्रामसिंहस्य पुत्रौ कौ आस्ताम्?

उत्तर: महाराणासङ्ग्रामसिंहस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।

(ग) दुष्टबुद्धिः बनवीरः किम् अचिन्तयत्?

उत्तर: दुष्टबुद्धिः बनवीरः अचिन्तयत् यत् अहम् एकः एव उत्तराधिकारी स्याम्, न कोऽपि मम प्रतिस्पर्धी स्यात्।

(घ) बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया किम् अकरोत्?

उत्तर: बनवीरस्य कुतन्त्रं ज्ञात्वा पन्नाधाया उदयसिंहस्य स्थाने स्वपुत्रं चन्दनं शायितवती।

(ङ) आचन्द्रार्क किं तिष्ठति?

उत्तर: आचन्द्रार्क पन्नाधायायाः त्यागः शौर्यं च तिष्ठति।

(च) पन्नाधायायाः बलिदानं किं शिक्षयति?

उत्तर: पन्नाधायायाः बलिदानं सर्वान् शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां, विवेकं च शिक्षयति।

3. उदाहरणानुसारम् उचितैः पदैः रिक्तस्थानानि पूरयन्तु-

एकवचनम्द्विवचनम्बहुवचनम्
(क) अमिलत्अमिलताम्अमिलन्
(ख) अवदत्अवदतम्अवदन्
(ग) अखादः
(घ)अलिखन्
(ङ)अरक्षाव
(च)अपिबत
(छ) अपृच्छम्
(ज)अमारयताम्
(झ)अभवाम

उत्तर:

एकवचनम्द्विवचनम्बहुवचनम्
(क) अमिलत्अमिलताम्अमिलन्
(ख) अवदत्अवदतम्अवदन्
(ग) अखादःअखादतम्अखादन्
(घ) अलिखत्अलिखताम्अलिखन्
(ङ) अरक्षत्अरक्षावअरक्षुः
(च) अपिबत्अपिबताम्अपिबत
(छ) अपृच्छम्अपृच्छम्अपृच्छाम
(ज) अमारयत्अमारयताम्अमारयन्
(झ) अभवम्अभवावअभवाम

4. वाक्यानि पठित्वा उदाहरणानुसारं वचनपरिवर्तनं कुर्वन्तु-

एकवचनम्द्विवचनम्बहुवचनम्
(क) स: शालाम् अगच्छत्।तौ शालाम् अगच्छताम्।
(ख) बालिका पद्मम् अलिखत्।
(ग) शिक्षकः अवदत्।
(घ) सा चित्रम् अपश्यत।
(ङ) त्वम् अक्रीडः।
(च) त्वं जलम् अनयः।
(छ) अहं मन्दिरम् अगच्छम्।
(ज) अहं मधुरम् अखादम्।

उत्तर: 

एकवचनम्द्विवचनम्बहुवचनम्
(क) स: शालाम् अगच्छत्।तौ शालाम् अगच्छताम्।तौ शालाम् अगच्छन्
(ख) बालिका पद्मम् अलिखत्।बालिकौ पद्मम् अलिखताम्।बालिका: पद्मम् अलिखन्।
(ग) शिक्षकः अवदत्।शिक्षकौ अवदताम्।शिक्षकाः अवदन्।
(घ) सा चित्रम् अपश्यत।ते चित्रम् अपश्यताम्।ताः चित्रम् अपश्यन्।
(ङ) त्वम् अक्रीडः।युवां अक्रीडतम्।यूयं अक्रीडत।
(च) त्वं जलम् अनयः।युवां जलम् अनयतम्।यूयं जलम् अनयत।
(छ) अहं मन्दिरम् अगच्छम्।आवां मन्दिरम् अगच्छाव।वयं मन्दिरम् अगच्छाम।
(ज) अहं मधुरम् अखादम्।आवां मधुरम् अखादाव।वयं मधुरम् अखादाम।

5. उदाहरणानुसारे रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-

यथा – महाराणासङ्ग्रामसिंहस्य भ्राता पृथ्वीराजः।

उत्तर: कस्य भ्राता पृथ्वीराजः?

(क) सः अचिन्तयत्।

उत्तर: कः अभिनन्द्यते?

(ख) शयनस्थाने चन्दनं शायितवती।

उत्तर: चन्दनं कुत्र शाथितवती?

(ग) राष्ट्रहितं श्रेष्ठम्।

उत्तर: किम् श्रेष्ठम्?

(घ) बनवीरः चन्दनम् अमारयत्।

उत्तर: कः चन्दनम् अमारयत्?

(ङ) तस्याः निर्णयः अकल्पनीयः आसीत्।

 उत्तर: कस्याः निःश्वासः अकल्पनीयः आसीत्?

(च) उदयसिंहः मेवाडस्य राजा अभवत्।

उत्तर: कः मेवाड़स्य राजा अभवत्?

(छ) मम प्रतिस्पर्धी न स्यात्।

उत्तर: कः मम प्रतिस्पर्धी न स्म्यात्?

6. उदाहरणानुसारम् अधः प्रदत्तानां पदानां सन्धिं कुर्वन्तु-

यथा – विद्या + अभ्यासः = विद्याभ्यासः।

(क) मम + अपि = ________।

उत्तर: मम + अपि =  ममापि।

(ख) विद्या + अर्थी = ________।

उत्तर: विद्या + अर्थी = विद्यार्थी।

(ग) सह + अनुभूतिः = _______।

उत्तर: सह + अनुभूतिः = सहानुभूतिः।

(घ) कवि + इन्द्रः = ________।

उत्तर: कवि + इन्द्रः = कवेन्द्रः।

(ङ) गिरि + ईशः = ________।

उत्तर: गिरि + ईशः = गिरीशः।

(च) वेद + अलङ्कारः = ________।

उत्तर: वेद + अलङ्कारः = वेदालङ्कारः।

(छ) दैत्य + अरिः = _________।

उत्तर: दैत्य + अरिः = दैत्यारिः।

(ज) सु + उक्तिः = _________।

उत्तर: सु + उक्तिः = सुक्तिः।

7. उदाहरणानुसारम् अधः प्रदत्तानि वाक्यानि वर्तमानकाले (लट्लकारे) परिवर्तयन्तु-

यथा – पन्नाधाया राज्यम् अरक्षत्। 

उत्तर: पन्नाधाया राज्यं रक्षति।

(क) उदयसिंहः वीरः आसीत्।

उत्तर: उदयसिंहः वीरः अस्ति।

(ख) अहं तत् सर्वम् अपश्यम्।

उत्तर: अहं तत् सर्वम् पश्यामि।

(ग) बनवीरः कुतन्त्रम् अकरोत्।

उत्तर: बनवीरः कुतन्त्रम् करोति।

(घ) त्वं शयनस्थानम् अगच्छः।

उत्तर: त्वं शयनस्थानम् गच्छसि।

(ङ) ते कथाम् अपठन्।

उत्तर: ते कथाम् पठन्ति।

(च) धात्री उदयसिंहम् अपृच्छत्।

उत्तर: धात्री उदयसिंहम् पृच्छति।

(छ) वयं शूराः अभवाम।

उत्तर: वयं शूराः स्मः।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top