NCERT Class 7 Sanskrit Chapter 13 वर्णमात्रा-परिचयः

NCERT Class 7 Sanskrit Chapter 13 वर्णमात्रा-परिचयः Solutions to each chapter is provided in the list so that you can easily browse through different chapters NCERT Class 7 Sanskrit Chapter 13 वर्णमात्रा-परिचयः Question Answer and select need one. NCERT Class 7 Sanskrit Solutions Download PDF. NCERT Class 7 Solutions for Sanskrit.

NCERT Class 7 Sanskrit Chapter 13 वर्णमात्रा-परिचयः

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. NCERT Class 7 Sanskrit Textual Solutions are part of All Subject Solutions. Here we have given NCERT Class 7 Sanskrit Notes. CBSE Class 7 Sanskrit Textbook Solutions for All Chapters, You can practice these here.

Chapter: 13

दिपकम्

वयम् अभ्यासं कुर्म

1. अधोलिखितानां प्रश्नानाम् एकपदेन द्विपदेन वा उत्तरं लिखन्तु-

(क) वर्णानां कतिविधाः मात्राः भवन्ति?

उत्तर: त्रिविधाः।

(ख) एकविधा मात्रा केषां भवति?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

उत्तर: अच्‌-वर्णानाम्।

(ग) स्वरेषु कतिविधाः मात्राः भवन्ति?

उत्तर: त्रिविधाः।

(घ) संस्कृत-भाषायाम् आहत्य कति स्वराः भवन्ति?

उत्तर: त्रीदश।

(ङ) विविध-मात्राणाम् उच्चारणे कस्य भेदः भवति?

उत्तर: कालभेदः।

(च) नित्यम् अर्धमात्रा केषां भवति?

उत्तर: व्यञ्जनानाम्।

(छ) ध्वनयः कति-प्रकारकाः सन्ति?

उत्तर: द्वौ प्रकारौ।

(ज) विसर्गस्य कति मात्राः भवन्ति?

उत्तर: एकमात्रा।

(झ) अनुस्वारस्य कति मात्राः भवन्ति?

उत्तर: एकमात्रा।

2. पूर्णवाक्येन लिखन्तु-

(क) स्वराणां कतिविधाः भेदाः उपभेदाः च सन्ति? नामानि लिखन्तु?

उत्तर: स्वराणां द्वौ भेदौ सन्ति—ह्रस्वः दीर्घः च। एतेषां उपभेदाः अपि द्वौ स्तः—प्रकृतिस्वराः विकृतिस्वराः च। प्रकृतिस्वराणां नामानि—अ, इ, उ, ऋ, ऌ। विकृतिस्वराणां नामानि—आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ।

(ख) व्यञ्जनानां कतिविधाः भेदाः उपभेदाः च सन्ति? नामानि लिखन्तु?

उत्तर: व्यञ्जनानां द्वौ भेदौ स्तः—स्पृष्ट (स्पर्श) तथा उष्म। स्पृष्ट व्यञ्जनानां उपभेदाः पञ्च सन्ति—कण्ठ्यः, तालव्यः, मूर्धन्यः, दन्त्यः, ओष्ठ्यः। उष्म व्यञ्जनानां उपभेदाः अपि सन्ति—श, ष, स, ह।

(ग) अनुस्वारस्य विसर्गस्य च सामान्यं नाम किम्? तयोः प्रत्येकं कति मात्राः?

उत्तर: अनुस्वारस्य विसर्गस्य च सामान्यं नाम अव्यक्तध्वनयः अस्ति। तयोः प्रत्येकस्य एकमात्रा अस्ति।

3. परस्परं मेलयत-

(क)(ख)
अ३हस्वः
२ १/२
प्लुतः
एँदीर्घः
कूअनुनासिक-स्वरः

उत्तर: 

(क)(ख)
अ३प्लुतः
दीर्घः
ह्रस्वः
एँअनुनासिक-स्वरः
कू२ १/२

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top