Niketan Class 7 Sanskrit Chapter 9 गीतामृतम

Niketan Class 7 Sanskrit Chapter 9 गीतामृतम Sankardev Sishu Niketan Chapter 9 गीतामृतम Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

गीतामृतम

Chapter – 9

संस्कृत

SANKARDEV SISHU NIKETAN

१. श्लोकांशन भेलयत- यथा

यदा यदा हि धर्मस्य           ग्लानिर्भवति भारत

(क)(ख)
धर्म संस्थापनार्थायपतित्रमिह विद्यते।
कामः क्रोधस्तथा लोश:अद्रोहोनाति मानिता।
अभ्यासेन तु कौन्त्येयसम्भवामि युगे युगे।
ज्ञानं ब्ध्वा परांवैराग्येण च ग्टह्यते।
नहि ज्ञानेन सदृशंतस्मादेतत त्रयम त्यजेत।
अजो नित्यः शाखतोयं पुराणोशान्तिमचिरेणाधि गच्छति।
तेजः क्षमा धृतिः शौचंन हन्यते हन्यमाने शरीरे।

उत्तर: 

(क)(ख)
धर्म संस्थापनार्थायसम्भवामि युगे युग।
कामः क्रोधस्तथा लोश:तस्मादेतत त्रयम त्यजेत।
अभ्यासेन तु कौन्त्येयवैराग्येण च गृध्यते।
ज्ञानं ब्ध्वा परांशान्तिमचिरेणाधिगच्छति।
नहि ज्ञानेन सदृशंपवित्रमिह विद्यते।
अजो नित्यः शाखतोयं पुराणोन हन्यते हन्यमाने शरीरे।
तेजः क्षमा धृतिः शौचंअद्रोहोनीति मानिता।

३. रिक्तस्थानानि पुरयत –

(क) श्रद्धावान लभते ज्ञानं तत्परः संयतेन्द्रियः ।

      ज्ञानं लब्ध्वा परां शान्तिम अचिरेणा अधिगच्छति । 

ख) त्रिविधं नरकस्येदं द्वार नाशामात्मनः ।

     कामः क्रोधस्तथा लोभः तस्मादेतत त्रयं त्यजेत ।।

ग) यदा यहा हि धर्मस्य ग्लानिभर्वति भारत ।         

    अथयुत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।

घ) परित्राणाय साधुनां विनाशाय च दुष्कृताम। 

    धर्म संस्थापनार्थाय संभवामि युगे युग ।।

४. एक पदेन उत्तरत-

(क) कः ज्ञानं लभते ?

उत्तर: श्रद्धावान ।

(ख) केन सदृशं पवित्रमिह न विद्यते ?

उत्तर: ज्ञानेन ।

(ग) कः दुर्निग्रहः अस्ति ?

उत्तर: मनः

(घ) नरकस्य द्वारं किम ?

उत्तर: कामः क्रोधः तथा लोभः

५. प्रश्नानामुलराणि लिखत –

(क) सः कं लब्ध्वा परां शान्तिमचिरेण अधिगच्छति ?

उत्तर: सः ज्ञानं लब्ध्वा परां शान्तिमचिरेण अधिगच्छति ।

(ख) हन्यमाने शरीरे कः न हन्यते ?

उत्तर: हन्यमाने शरीरे पुराणः न हन्यते।

(ग) कस्मिन निधनं श्रेयः ?

उत्तर: स्वधर्म: निधनं श्रेयः ।

(घ) दुर्निग्रह: मनो केन गृह्यते ?

उत्तर: दुर्निग्रहः मनो अभ्यासेन अपि च वैराग्येण ग्टह्यते ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top