Niketan Class 7 Sanskrit Chapter 11 अस्माकम पर्यावरणम

Niketan Class 7 Sanskrit Chapter 11 अस्माकम पर्यावरणम, Sankardev Sishu Niketan Chapter 11 अस्माकम पर्यावरणम Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

अस्माकम, पर्यावरणम

Chapter – 11

संस्कृत

SANKARDEV SISHU NIKETAN

१. शब्दानां समानार्थक शब्दं लिखत-

उदाहरणम

जनानां – मनुष्याणां

भूमिः – धरा

बायु: पवन:

जलं – सलिलम

पादपा : वृक्षाः

भवनानि – गृहाणि

आकाशः गगनः

प्राणिनाम- जीवानाम

निदाघो – ताप :

२. रिक्त स्थानानि पुरयत –

(क) या भूमिः यदजलं, यश्च वायु परितः विद्यते ।

(ख) स्वस्थ पर्यावरणम अस्माकं जीवनस्य आधारः अस्ति।

(ग) पर्यावरणस्य आधारः पुष्पिता: पल्लविता: वृक्षाः भवन्ति ।

(घ) प्रत्येक प्राणी श्वसन क्रियायां आक्सीजन गृह्णाति ।

(ङ) अनेन पर्यावरण स्वस्यं भवति ।

३. अधोलिखितान शब्दान उदाहरणानुसरं एकवचने परिवर्तयत 

(একবচনলৈ পৰিবতন কৰা)

उदाहरणम

वनानां – बनस्य

वृक्षा:  –  वृक्षः 

भवनानि -भवनम

प्राणिनां – प्राण्या

नगरेषु – नगरे

सर्वेषां – सर्वस्य

मार्गा: – मार्गः

पादपा : – पादपः

आशुवर्धनशीला:- आशुवर्धनशीलः

४. अधोलिखितानां शब्दानां विलोमान शब्दान लिखत-

शब्द  –   विलोमशब्द :

स्वस्थः  –   अस्वस्थः

जीवनस्य  –   मरणस्य

बर्हि : –   अन्तः

सन्तुलनम्   –   असन्तुलनम

 नुतना :  –     पुरा:

असमर्था:  –   समर्थाः

आशुवर्धनशीला:  –  आशुहरणशीला:

५. अधोलिखितेषु शुद्धवाक्यानां समक्ष ‘आम’ अशुद्ध वाक्यानां समक्षं ‘न’ इति लिखतु- (শুদ্ধ বাক্যবোৰত ‘হয়’ আৰু অশুদ্ধ বাক্যবোৰত ‘নহয়’ লিখা)

यथा – पर्यावरणमस्काकं जीवनस्य आधारः अस्ति (आम) दुषित पर्यावरण मस्माकं जीवनस्य आधारः अस्ति। (न)

(क) प्रत्येक प्राणी श्वसन क्रियायां कार्बन-डाइ अक्साइड

वायुं गृहणाति l 

उत्तर: (न)

(ख) वृक्षाः प्राणवायुः (आक्सीजन) पदाय पर्यावरणं स्वस्थं कुर्वन्ति। 

उत्तर: (आम)

(ग) वृक्ष: आक्सीजन वायुः न विसृजति। 

उत्तर: (न)

(घ) पर्यावरणे वृक्षाः सन्तुलनं सम्पादयन्ति। 

उत्तर: (आम)

(ङ) अस्माभिः पर्यावरणस्य सुरक्षा कर्तव्या। 

उत्तर: (आम)

(च) अस्माभिः आशुवर्द्धनशीला पादपाः रोपनीयाः 

उत्तर: (आम)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top