Niketan Class 7 Sanskrit Chapter 8 वीरसुभाष:

Niketan Class 7 Sanskrit Chapter 8 वीरसुभाष: Sankardev Sishu Niketan Chapter 8 वीरसुभाष: Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

वीरसुभाष:

Chapter – 8

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तराणि लिखत-

(क) नेताजी सुभाषचन्द्र बोसस्य जन्म कस्मिन स्थाने अभवत ?

उत्तर: उड़ीसा प्रदेशस्य कटक स्थाने।

(ख) सुभाष चन्द्र बोसस्य पितुः नाम किम ?

उत्तर: जानकी नाथ बोस।

(ग) आंग्लशासकैः सह कस्य प्रगाढ़ः परिचयः आसीत् ।

उत्तर: तस्य पितुः

(घ) सुभाष चन्द्र बोसस्य प्राथमिकी शिक्षा कस्मिन विद्यालये अभवत ?

उत्तर: एकस्मिन आंग्ल विद्यालये।

(ङ) ते सर्वदा केषाम अपमानं कुर्वन्ति स्म ?..

उत्तर: भारतीयानाम।

(च) सुभाषः कैः प्रस्तावितं उच्च पदं न स्वीकृतवान ?

 उत्तर: आंग्लशासकै।

२. एक वाक्येन उत्तराणि लिखतु :

(क) सः कतिवारं कारागारम असेवत ?

उत्तर: सः अनेकवारं कारागारम असेवत।

(ख) किमर्थ महान जनसम्पर्दः गृहात वहिः आगच्छत ?

उत्तर: प्रिन्स अफ वेल्स नामकः आग्लशासकस्य शासनस्य विरोधरुपेण महान जनसम्पर्दः गृहात वहि आगच्छत।

(ग) तस्य मनसि तु बाल्यकालात एव केषां प्रति घृणाभावः आसीत ?

उत्तर: तस्य मनसि तु बाल्यकालात एव आंग्लशासकानां प्रति घृणाभावः

(घ) सुभाष: उच्चाधिकारी भवतु इति कस्य इच्छा आसीत।

उत्तर: सुभाषः उच्चाधिकारी भवतु इति तस्य पितुः इच्छा आसीत।

(ङ) विद्यालये केषां संख्याधिका आसीत ?

उत्तर:विद्यालये आंग्लछात्राणां संख्याधिका आसीत।

(च) तस्य कः उदघोषः आसीत ?

उत्तर: तस्य उदघोषः आसीत युयं मह्यम स्वकीयं रुधिरं प्रयच्छत। अहं युषमभ्यम स्वतन्त्रतां प्रत्यर्पयिष्यामि।

३. उदाहरणानुसारं (स्म) शब्दं योजयित्वा भुतकालिक क्रियां रचयत – (উদাহৰণত দেখুৱাই দিয়া ধৰণে (স্ম) শব্দ যোগ কৰি অতীতকালৰ ৰূপত প্ৰকাশ কৰা)

उदाहरणं-

     अभवत् – (√ भु+स्म) – भवति स्म ।  

      अगच्छत – (√ गम+स्म) – गच्छति स्म ।

      अकरोत – (√ कृ+ स्म) – करोति स्म । 

      अनमत – (√ नम+स्म) – नमति स्म । 

      अपठत – ( √पठ+स्म) पठति स्म ।

       अवदत (√ वद+स्म) – वदति स्म । 

४. उदाहरणमनुसृत्य रुपाणि लिखत

उदाहरण-पठ (पढ़ना)  लड़लकार
एकवचनद्विवचनबहुवचन
प्रथम पुरुष-अपठतअपठताम्अपठन
मध्यम पुरुष-अपठ:अपठतमअपठत
उत्तम पुरुष –अपठमअपठावअपठाम
उदाहरणं-गम (गच्छ – जाना)लङलकार
एकवचनद्विवचनबहुवचन
प्रथम पुरुष-अगच्छतअगच्छतामअगच्छन
मध्यम पुरुष-अगच्छःअगच्छतमअगच्छत
उत्तम पुरुष –अगच्छमअगच्छामअगच्छाम

५. सुभाषचन्द्र वोषस्य विषये पञ्च वाक्याणि लिखत (সুভাষচন্দ্ৰ বসুৰ বিষয়ে ৫টা বাক্য)

(क) सुभाषचन्द्र बोसस्य जन्म उड़ीसा प्रदेशस्य कटक नामे स्थाने अभवत।

(ख) अस्य पितुः नाम जानकी नाथ बोस आसीत्।

(ग) सः स्नातक परास्नातक परीक्षाद्वये प्रथम श्रेण्याम उत्तीर्णवान।

(घ) स: आई.सी.एच परीक्षायाम अपि प्रथम श्रेण्याम उत्तीर्णवान। 

(ङ) सः आजाद हिन्द फौज नामक संगठनस्य नेतृत्वम अकरोत।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top