Niketan Class 7 Sanskrit Chapter 3 संख्यावाची शब्दः (एक से बीस तक संख्या), Sankardev Sishu Niketan Chapter 3 संख्यावाची शब्दः Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.
संख्यावाची शब्दः (एक से बीस तक संख्या)
Chapter – 3
संस्कृत
SANKARDEV SISHU NIKETAN
२. अधोलिखितेषु वाक्येषु रिक्तस्थानानां पूर्ति: उचित संख्या पदैः कुरुत
(क) मम विद्यालयः (१) एक: आदर्श विद्यालयः ।
(ख) अस्मिन विद्यालये (१) एकम प्रमुखं प्रवेशद्वारम् अस्ति।
(ग) (३) त्रीणि सहायकानि द्वाराणि सन्ति ।
(घ) अत्र (४) चत्वारः विज्ञान प्रयोगशालाः सन्ति ।
(ङ) प्रधानाचार्यस्य (२) द्वौ सहायकौ उपप्रधानाचायौस्तः ।
२. संख्यावाचकैः शब्दैः रिक्त स्थानानि पुरयतः-
(क) अस्मिन उपवने (२०) विंशतिः आम्रवृक्षाः सन्ति ।
सान्त।
(ख) उद्याने (५०) पञ्चाशत अशोकवृक्षाःसन्ति ।
(ग) वाटिकायाम (५०) चत्वारिंशत विकसितानि (३५) पञ्चत्रिंशत च अद्धविकासितानि कुसुमानि सन्ति ।
(घ) वाटिकायां (५४) चतुरपञ्चाशत गन्धकुसुमानि सन्ति ।
(ङ) उद्याने (२५) पञ्चविंशतिः निम्बवृक्षाः सन्ति ।
३. अंकाना स्थाने संस्कृत संस्थावाचक विशेषणैः पुरयित्वा अधोलिखितानि वाक्यानि पुनः लिखतः
(क) वेदा: (४) चत्वारः सन्ति ।
(ख) पुराणानि (१८) अष्ठादश सन्ति ।
(ग) रामायणे (७) सप्त काण्डा: बर्तन्ते ।
(घ) भासस्य (१३) त्रयोदश नाटकानि सन्ति ।
(ङ) पाण्डवाः (५) पञ्च आसन।
४. संख्यावाचक शब्दैः रिक्त स्थानानि पुरयत-
(क) वर्षे (१२) द्वादश मासाः भवन्ति ।
(ख) मासे (३०) त्रिंशत दिनानि भवन्ति ।
(ग) सप्ताहे (७) सप्त दिनानि भवन्ति ।
(घ) दिने (१४) चतुर्विंशतिः होराः भवन्ति ।
(ङ) भासे (२) द्वौ पक्षौ स्तः ।
५. अधोलिखित वाक्येषु अङ्कानां स्थाने संख्यावाचकैः शब्दैः रिक्त स्थान पूर्ति क्रियाम-
एकेन-छात्रेण बार्षिक परीक्षायाम संस्कृते (८०)
अशीति अंका: गणिते (७५) पञ्चसप्ततिः
अंका: विज्ञाने (६०) षष्टिः अडकाः,
आग्लभाषायाम (७०) सप्ततिः अडका: हिन्दी भाषायां च (६५) पञ्चषष्टि अंकाः लब्धाः । तेन संस्कृते सर्वाधिका अडवा प्राप्ताः ।

Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.