Niketan Class 7 Sanskrit Chapter 15 मनसा सततं स्मरणीयम्

Niketan Class 7 Sanskrit Chapter 15 मनसा सततं स्मरणीयम्, Sankardev Sishu Niketan Chapter 15 मनसा सततं स्मरणीयम् Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

मनसा सततं स्मरणीयम्

Chapter – 15

संस्कृत

SANKARDEV SISHU NIKETAN

३. रिक्तस्थानानि पुरयत-

(क) लोकहितं मम करणीयम ।

(ख) न भोगभवन रमणीयम।

(ग) न च सुखशयने शयनीयम ।

(घ) न जातु दुःखं गणनीयम ।

(ङ) कार्यक्षेत्रे त्वरणीयम ।

(च) दुःख सागरे तरणीयम । 

(छ) कष्ट पर्वते चरणीयम ।

(ज) वन्धु जना ये स्थिता गहवरे।

(झ) तत्र मया संचरणीयम ।

४. श्लोकांशान मेलयत-

यथा

मनसा सततं स्मरणीयम वचसा. सततं वदनीयम।

(क)(ख)
न च निजसौख्यं मननीयमकष्टपर्वते चरणीयम
दुःखसागरे तरणीयमकार्यक्षेत्रे त्वरणीयम
बन्धुजना ये स्थिता गहवरेलोकहित मम करणीयम
विपन्ति विपिने भ्रमणीयमतत्र मया सञ्चरणीयम

उत्तर:

(क)(ख)
न च निजसौख्यं मननीयमकार्यक्षेत्रे त्वरणीयम
दुःखसागरे तरणीयमकष्टपर्वते चरणीयम
बन्धुजना ये स्थिता गहवरेतत्र मयासञ्चरणीयम
विपन्ति विपिने भ्रमणीयमलोकहितं मम करणीयम

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top