Niketan Class 7 Sanskrit Chapter 14 होलिकोत्सवः

Niketan Class 7 Sanskrit Chapter 14 होलिकोत्सवः, Sankardev Sishu Niketan Chapter 14 होलिकोत्सवः Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

होलिकोत्सवः

Chapter – 14

संस्कृत

SANKARDEV SISHU NIKETAN

१. उदाहरणानुसारं रुपाणि लिखत-

प्रथमा विभक्ति:मित्रंनगरंमित्रेनगेरेमित्राणिनगराणि
द्वितीया विभक्तिःमन्दिरंवस्त्रमन्दिरेवस्त्रेमन्दिराणिवस्त्राणि
तृतीया विभक्तिःफलेनमित्रेणफलाभ्याममित्राभ्यामफलैःमित्रैः
चतुर्थी विभक्तिःजलायपुस्तकायजलाभ्यामपुस्तकाभ्यामजलेभ्यःपुस्तकेभ्यः
पञ्चमी विभक्तिःवनातपुष्पातवनाभ्यामपुष्पाभ्यामवनेभ्यःपुष्पेभ्यः
षष्ठी विभक्तिःनेत्रस्यगृहस्यनेत्रयोःगृहयो:नेत्राणामगृहानाम
सप्तमी विभक्तिःमुखेमार्गेमुखयोःमार्गयो:मार्गेषुमार्गेषु
सम्बोधनहे मित्र हे गृहिहे मित्रेहे ग्टहेहे मित्राणिग्टहाणि

२. अधोलिखितानि वाक्यानि संशोध्य लिखत-

(क) तत्र जनाः प्रतिदिनं इन्धनानां संग्रहं च करोति ।

उत्तर: तत्र जनाः प्रतिदिनं इन्धनानां संग्रहं च कुर्वन्ति ।

(ख) जनाः तं संग्रहीतं ईन्धनराशिं दहति ।

उत्तर:  जनाः तं संग्रहीतं इन्धनराशिं दहन्ति ।

(ग) प्रातः कालात एव बालकः युवानश्च रंगक्रीडां कुर्वन्ति ।

उत्तर:  प्रातः कालात एव बालकः युवानश्च रंगक्रीडां करोति 

(घ) सः स्वकीयान मित्राणि भोजयन्ति ।

उत्तर: सः स्वकीयान मित्राणि भोजयति।

३. मञ्जुषातः शब्दं चित्वा रिक्त स्थानानि पुरयत (উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা)

समाचरन्ति, कुर्वन्ति, रात्रौ, वसन्तोत्सवः अस्ति, सर्वे

(क) भारतीयेषु सर्वेष पर्व दिवसेषु फाल्गुन मासस्य पूर्णिमा महत पर्व दिवस अस्ति।

(ख) होलिका भारतीयानां वसन्तोत्सवः ।

(ग) फाल्गुनमासस्थ पूर्णिमाया रात्रौ जनाः तं संग्रहीतं इन्धन राशिं दहन्ति ।

(घ) जनाः तमेव हस्ते समादाय अग्नेः प्रदक्षिणां कुर्वन्ति ।

(ङ) जनाः नद्यां, तडागे कूपे वा स्नानं समाचरन्ति ।

४. एक पदेन उत्तरत :-

(क) केषु सर्वेषु पर्व दिवसेषु फाल्गुनमासस्य पुर्णिमा महत पर्व दिनमस्ति ?

उत्तर: भारतीयेषु ।

(ख) भारतीयानां वसन्तोत्सव : कः ?

उत्तर: होलिकोत्सवः ।

(ग) कं वादयित्वा ते उच्चैः गायन्ति ?

उत्तर: पटहं।

(घ) जनाः किं दहन्ति ?

उत्तर: इन्धनराशिं ।

(ङ) ते कदा उज्वलानि नवीनानि वस्त्राणि धारयन्ति ?

उत्तर: सायंकाले ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top