Niketan Class 7 Sanskrit Chapter 10 महाराज्ञी लक्ष्मीबाई

Niketan Class 7 Sanskrit Chapter 10 महाराज्ञी लक्ष्मीबाई, Sankardev Sishu Niketan Chapter 10 महाराज्ञी लक्ष्मीबाई Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

महाराज्ञी लक्ष्मीबाई

Chapter – 10

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक वाक्येन उत्तरं लिखत –

(क) शैशबे अस्याः किं नाम आसीत ?

उत्तर: शैशवे अस्या नाम मनुबाई आसीत्।

(ख) अस्याः जनकः मोरोपन्तः तदानीम कस्यां सेवायाम आसीत ?

उत्तर: अस्याः जनकः मोरोपन्त तदानीम पेशवा वाजीरावस्य सेवायाम आसीत

(ग) अस्या जननी भागीरथीबाई कीदृशी नारी आसीत ?

उत्तर: अस्या जननी भागीरथीबाई स्वाध्वी च ईशभक्ता- महिला आसीत। 

(घ) बाजीराव : तदा कुत्र न्यवसत ?

उत्तर: बाजीरावः तदां कर्णपुर नगरस्य समीपस्थिते बिठुरनामक स्थाने न्यवसत । 

(ङ) भनुबाई कस्मिन अतीव कुशलाभवत ?

उत्तर: मनुवाई अश्वारोहणे अतीत कुशलाभवत ।

(च) मनुदेव्याः पाणिग्रहणम कः अकरोत ?

उत्तर: झांसीजनपदस्य नरेशः गंगाधरः मनुदेव्याः पाणि ग्रहणम् अकरोत।

२. एक पदेन उत्तरं लिखत-

(क) ततः परं मनुबाई केन नाम्ना प्रसिद्धाभवत ? 

उत्तर: लक्ष्मीबाई ।

ख) भारते स्व प्रभूत्व स्थापनाय के यत्नशीलः अभवन ? 

उत्तर: आंग्लशासका :

(ग) केन प्रयोगेण दिने-दिने तेषां प्रभूत्वं अवर्द्धयत ? 

उत्तर: कुटनीति प्रयोगेण ।

(घ) कस्यारोहणे मनुबाई अतीव कुशला भवत ?

उत्तर: अश्वारोहणे ।

(ङ) दैवयोगात कस्याः पुत्रः स्वर्ग गतः ? 

उत्तर: गंगाधरस्य ।

३. रिक्त स्थानानि पूरयत-

(क) अस्याः वीरांगनायाः जन्म महाराष्ट्र राज्ये अभवत् ।

(ख) अस्याः जननी भागीरथीबाई साध्वी ईशभक्ता च नारी आसीत।

(ग) अश्वारोहणेपि मनुबाई अतीव कुशला अभवत् ।

(घ) नरेशः गंगाधरः मनुदेव्याः पाणिग्रहणम अकरोत।

(ङ) दैवयोगात गंगाधरस्य एकलः पुत्रः स्वर्ग गतः

(च) युद्धे राज्ञाः सैनिकैः वैदेशिकाः पराजिताः ।

४. महाराज्ञी लक्ष्मीः विषये पञ्च वाक्यानि लिखत :

(क) महाराज्ञी लक्ष्मीदेव्याः जन्म महाराष्ट्र राज्ये अभवत ।

(ख) सा एका वीरांगना महिला आसीत।

(ग) अस्याः शैशवे नाम मनुबाई आसीत।

(घ) आंग्लप्रशासकै सह सा अतीव युद्धम, कृतवान्। 

(ङ) अस्याः शासनकाले जनाः अतीव सुखीन: आसन।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top