Niketan Class 7 Sanskrit Chapter 7 अलसो वाल:

Niketan Class 7 Sanskrit Chapter 7 अलसो वाल: Sankardev Sishu Niketan Chapter 7 अलसो वाल: Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

अलसो वाल:

Chapter – 7

संस्कृत

SANKARDEV SISHU NIKETAN

१. मंजुषात: क्रिया पदानि चित्वा रिक्त स्थानानि पूरयत :

आसीत, अकरोत, अगच्छत, अपश्यत, क्रीड, कथयत, अचिन्नयत,अयच्छत ।

(क) पिपीलिका अपि एतत एव उत्तरं अयच्छत ।

(ख) ततः सः अलस: बालकः अचिन्तयत ।

(ग) सः तान अकथयत ।

(घ) अवकाशः न अस्ति त्वमेव क्रीड ।

(ङ) वृक्षस्य शाखायां सः एकं काकं अपस्यत ।

(च) ततः सः उद्यानं अगच्छत।

(छ) सः स्वकार्यम अपि कदापि न अकरोत।

(द) एक अलसः बालकः आसीत।

२. उदाहरणानुसर रुपाणि लिखत :-

उदाहरणंगम (जाना)लृट लकार
एकवचनद्विवचनबहुवचन
प्रथम पुः-गमिष्यतिगमिष्यतःगमिष्यन्ति
मध्यम पुः-गमिष्यसिगमिष्यथ:गमिष्यथ
उत्तम पुः-गमिष्यामिगमिष्याव:गमिष्यामः

वद (बोलना) लृट लकार

एकवचनद्विवचनबहुवचन
प्रथम पुःवदिष्यतिवदिष्यतःवदिष्यन्ति
मध्यम पु:वदिष्यसिवदिष्यथःवदिष्यथ:
उत्तम पु:वदिष्यामिवदिष्यावःवदिष्यामः

३. एकपदेन उत्तरत :- (এটা পদত উত্তৰ দিয়া)

(क) कीदृशः एकः बालकः आसीत ?

उत्तर: अलस: ।

(ख) स कदा अचिन्तयत ?

उत्तर: एकदा।

(ग) ततः सः कुत्र अगच्छत ?

उत्तर: उद्यानम।

(घ) कुत्र एकः अपि जनः न आसीत ?

उत्तर: उद्याने।

(ङ) एकस्य वृक्षस्य शाखायां सः कम अपश्यत ?

उत्तर: एकं काकम।

४) एक वाक्येन उत्तराणि लिखत-

(क) बालकः किम अवदत ?

उत्तर: बालकः अवदत- भो काक। आगच्छ मया सह क्रीड इति ।

(ख) ततः स उद्याने कान अपश्यत ?

उत्तर: ततः स उद्याने कपोतान अपस्यत।

(ग) सः तान किम अकथयत ?

उत्तर: सः तान अकथयत भो मित्राणि । आगच्छ, क्रीडामः ।

(घ) पिपीपिकालि किम उत्तरं अयच्छत ?

उत्तर: पिपीपिकालि बालकम उत्तरं अयच्छत त्वं अपरेण सह क्रीड इति। अकरोत ?

(ङ) कः पाठशालां प्रतिदिनं गत्वा अध्ययनं न 

उत्तर: अलस: बालकः पाठशालां प्रतिदिनं गत्वा अध्ययनं न अकरोत।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top