Niketan Class 7 Sanskrit Chapter 5 हरिद्वारम

Niketan Class 7 Sanskrit Chapter 5 हरिद्वारम, Sankardev Sishu Niketan Chapter 5 हरिद्वारम Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

हरिद्वारम

Chapter – 5

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उन्तरत:

(क) किं नामक नगरं समस्तेषु तीर्थेषु मनमोहकं शान्तिप्रदं च ?

उत्तर: हरिद्वारम।

(ख) कस्य श्रापाकारणात सगर नृपस्य पुत्राः भस्मीभूताः अभवन ?

उत्तर: कपिलमुने :

(ग) स्व-पुर्वजानाम उद्धाराय कः तपः अकरीत ?

उत्तर: महाराज भगीरथ :

(घ) हरिद्वारे गंगाया आरती कदा भवति ? :

उत्तर: सायंकाले।

(ङ) नील नामके पर्वते कस्याः मन्दिरम अस्ति ?

उत्तर: चण्डी देव्याः

२. पुर्णवाक्येभ उत्तरत :

(क) पुराणेषु हरिद्वारस्य अन्यानि कानि नामानि सन्ति ?

उत्तर: पुराणेषु हरिद्वारस्य अन्यानि नामानि यथा मायापुरी, गंगाद्वार, तपोवन,कपिलाश्रमः ।

(ख) महाकुम्भमेला कति वर्षानन्तरं भवति ।

उत्तर: महाकुम्भमेला द्वादश वर्षानन्तरं भवति ।

(ग) हरि की पैड़ी केन नाम्ना प्रसिद्धम अस्ति ?

उत्तर: हरि की पैड़ी ब्रह्मकुण्डं नाम्ना प्रसिद्धम अस्ति।

(घ) भगवान दत्तात्रेयः कुत्र तपः अकरोत ?

उत्तर: भगबान दत्तात्रेयः कुशावर्त नामक घाटे तपः अकरोत। 

(ङ) मनसा देव्याः मन्दिरम कुत्र अस्ति ?

उत्तर: मनसा देव्याः मन्दिरम विल्व नामके पर्वते अस्ति।

(च) हरिद्वारे अन्यानि कानि मन्दिराणि सन्ति ?

उत्तर: हरिद्वारे अन्यानि मन्दिराणि यथा- मायादेव्याः मन्दिरम, भारतमातृ मन्दिरम महादेव मन्दिरम इत्यादि।

३. रिक्त स्थानानि पुरयत-

(क) गंगाया: अविरल धारा मनांसि एकाग्रतां नयति ।

(ख) तपसा प्रसन्ना भूत्वां गंगा मर्न्यलोके अवातरयत।

(ग) कुम्भमेला कारणात एषा कुम्भनगरी अपि कथ्यते ।

(घ) असंख्य दीपका: सहैव गंगायाः जल प्रवहन्ति ।

(ङ) तत्र गमनार्थ रज्जु मार्गम अपि अस्ति।

(च) हरिद्वारे मन्दिराणाम अपि बहुलता अस्ति।

(छ) कलखल दक्ष प्रजापतेः राजधानी आसीत।

४. पदषस्चियो दीयताम

गगया :- गंगा শব্দৰ ৬ষ্ঠী বহুবচন।

पुराणेषु पुराणम गৰ ৭মী বহুবচন।

नृपस्य – नृप শব্ ৬ষ্ঠী একবচন।

उद्धाराय उद्धारम गব্দৰ ৪ৰ্থী একবচন।

मन्दिराणाम मन्दिरम শব্দ ৬ষ্ঠী বহুবচন।

५. हरिद्वार विषये पञ्च वाक्यानि लिखतु :

(क) हरिद्वार: देशस्य समस्तेषु तीर्थेषु अतीव मनमोहकम तीर्थस्थानम भवति ।

(ख) अत्र षट वर्षानन्तरं कुम्भमेला भवति।

(ग) अत्र द्वादश वर्षानन्तरं महाकुम्भमेला भवति

(घ) पुषा कुम्भनगरी अपि कथ्यते ।

(ड) हरिद्वारे विभिन्नानि मन्दिराणि सन्ति ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top