Niketan Class 7 Sanskrit Chapter 2 मध्यम पुरुष – उत्तम पुरुष

Niketan Class 7 Sanskrit Chapter 2 मध्यम पुरुष – उत्तम पुरुष, Sankardev Sishu Niketan Chapter 2 मध्यम पुरुष – उत्तम पुरुष Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

मध्यम पुरुष – उत्तम पुरुष

Chapter – 2

संस्कृत

SANKARDEV SISHU NIKETAN

१. रिक्त स्थानानि पुरयत-

(क) अहं चित्र पश्यामि ।

(ख) चित्रं शोभनम अस्ति।

(ग) संस्कृत भाषा सरला च मधुरा ।

(घ) क्रीडनम मनोहरम भवति ।

(ङ) वयं ध्यानेन पठामः

२. संस्कृतेन उत्तरत :

(क) बालकाः किं पश्यन्ति ?

उत्तर: बालका: चित्राणि पश्यन्ति ।

(ख) बालकौ किं पठथः ?

उत्तर: बालकौ संस्कृत भाषा पठथ:

(ग) क्रीडनेन किं भवति ?

उत्तर: क्रीडनेन शरीरं स्वस्थं भवति ।

(घ) स्वस्थेन शरीरेण के प्रसन्नाः भवन्ति ?

उत्तर: स्वस्थेन शरेरेण जनाः प्रसन्नाः भवन्ति ।

(ङ) केन ज्ञानं भवति ?

उत्तर: पठनेन ज्ञानं भवति ।

३. वाक्येषु प्रयोगं कुरत :

अहम :- अहम अन्नं खादामि।

वयम :- वयम क्रीडां क्रीड़ामः ।

युयम :- युयम किं कुरुथ ?

त्वम :- त्वम किं करोषि ?

आवाम :- आवाम पुस्तकं लिखावः ।

४. भवान यत-यत कार्य करोति तद लिखत –

(क)अहंपठामि ।
(खं)अहंखादामि।
(ग)अहंक्रीडामि।
(घ)अहंभ्रमामि।
(ङ)अहंनृत्यामि।

५. उचित क्रिया पदस्य मेलनं कुरुत-

(क)(ख)
अहमपठामः
त्वमपठथ:
युवाम्पश्यसि
आवामगच्छथ
युयमपठाव:
वयमपश्यामि

उत्तर: 

(क)(ख)
अहमपश्यामि
त्वमपश्यसि
युवाम्पठथ:
आवामबठाव.
युयमगच्छथ
वयमपठामः

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top