Niketan Class 7 Sanskrit Chapter 13 विज्ञानस्य चमत्कारः

Niketan Class 7 Sanskrit Chapter 13 विज्ञानस्य चमत्कारः, Sankardev Sishu Niketan Chapter 13 विज्ञानस्य चमत्कारः Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

विज्ञानस्य चमत्कारः

Chapter – 13

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तराणि लिखत-

(क) जीवनस्य सर्वेषु क्षेत्रेषु कस्य महत्वं दृश्यते ?

उत्तर: विज्ञानस्य ।

(ख) युद्धेषु अस्य प्रयोग: केषां नाशाय भवति ?

उत्तर: मनुष्य – नाशाय ।

(ग) के जनहिताय एव अस्य प्रयोगाय प्रयन्तशीलाः सन्ति ?

उत्तर: सुधियः ।

(घ) पुस्तकानां समाचारपत्राणां च मुद्रणाय सततं कानि चलन्ति ?

उत्तर: मुद्रण यन्त्राणि ।

(ङ) अद्यत्वे कस्य युगम अस्ति ?

उत्तर: विज्ञानस्य ।

२. पूर्ण वाक्येन उत्तराणि लिखत-

(क) अस्मान परितः कस्य नवीनाः आविस्काराः भवन्ति ?

उत्तर: अस्मान परितः विज्ञानस्य नवीनाः आविष्काराः भवन्ति ।

(ख) आकाशे कानि स्वच्छन्दं विहरन्ति ?

उत्तर: आकाशे विमानानि स्वच्छन्दं विहरन्ति ।

(ग) समुद्रस्य उपरि के यात्राषु सहायकाः सन्ति ?

उत्तर: समुद्रस्य उपरि जलपोता: यात्राषु सहायकाः सन्ति ।

(घ) अधुना तु कस्य प्रयोगः केचित देशाः चन्द्रं प्रति गमनाय उद्यताः सन्ति ?

उत्तर: अधुना तु रोकेटस्य प्रयोग केचित देशाः चन्द्रं प्रति गमनाय उद्यताः सन्ति ।

(ङ) कस्याः आविष्कारेण विज्ञाने अदभुता क्रान्तिः अभवत?”

उत्तर: परमाणोः शक्या आविष्कारेण विज्ञाने अदभूता क्रान्तिः अभवत ।

३. पद परिचयः दीयताम-

मूलशब्दविभक्तिवचनम
आकाशेसप्तमीएक
कालेनतृतीयाएक
परमाणोःषष्ठीएक
समाचारपत्राणामषष्ठीबहु
भाषणानिप्रथमाबहु
नाशायचतुर्थीएक
यात्राषुसप्तमीबहु

४. रिक्तस्थानेषु उचित शब्द रुपाणि लिखत –

विभक्तिमूलशब्दविभक्ति वचनम
प्रथमादेश:देशौदेशो:
द्वितीयाजलपोतमजलपतौजलपतान
तृतीयाआविष्कारेणआविष्काराथ्यामआविष्करैः
चतुथीउपकारायउपकाराभ्यामउपकारेभ्यः
पञ्चमीआकाशातआकाशाभ्यामआकाशेभ्यः
षष्ठीचिकित्सकस्यचितित्सयोःचिकित्साकानाम
सप्तमीजनेजनयोःजनेषु
सम्बोधनहे चिकित्सकहे चिकित्सकोहे सिकित्सक

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top