Niketan Class 7 Sanskrit Chapter 16 बुद्धिमान बीरबल:

Niketan Class 7 Sanskrit Chapter 16 बुद्धिमान बीरबल:, Sankardev Sishu Niketan Chapter 16 बुद्धिमान बीरबल: Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

बुद्धिमान बीरबल:

Chapter – 16

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तरं लिखत-

(क) एकदा कः अचिन्तयत ?

उत्तर: राजा अकबर:

(ख) केषां समक्षं सः स्वशंका प्रकटमकरोत ?

उत्तर: मत्रिणां।

(ग) आश्चर्यचकितः राजा किम अरकोत ?

उत्तर: अपृश्चत ।

(घ) विश्वासपूर्वक कः अकथयत ?

उत्तर: बीरबल:

(ङ) घोषणा कदा अभवत ?

उत्तर: परेद्युः

२. पूर्णवाक्येण उत्तरं लिखत-

(क) घटस्थं दुग्धं महापात्रे पातयित्वा ते कुत्र प्राविशन ?

उत्तर: घटस्थं दुग्धं महापात्रे पातयित्वा ते राजभवनं प्राविशन।

(ख) बीरबल: विश्वासपूर्वकं किम अकथयत ।

उत्तर: बीरबल: विश्वासपूर्वक अकथयत महाराज अहं यथा कथयामि तथा भवान आदिरातु ।

(ग) अन्तिमः जन स्व घटस्थं दुग्धं कुत्र अपातयत ?

उत्तर: अन्तिमः जनः स्व घटस्थं दुग्धं महापात्रे अपातयत ।

(घ) ततः सेवकाः तं पात्रं कुत्र आनयन ?

उत्तर: ततः सेवकाः तं पात्रं राजसभ आनयन।

(ङ) कौतुहलेन कः राजानं दृष्टवा सेवकान आदिशत ?

उत्तर: कौतुहलेन बीरबल: राजानं दृष्ट्वा सेवकान आदिशत।

३. प्रश्न निर्माणं कुरुत- 

(क) राजा अकबरः एकदा अचिन्तयत

उत्तर: कः एकदा अचिन्तयत ?

(ख) बीरबलः मन्त्रिषु बुद्धिमान चतुरः आसीत ।

उत्तर: कः मन्त्रिषु बुद्धिमान चतुरः आसीत ?

(ग) ते क्रमश: एकं घटे दुग्धमपि आनयन्तु ।

उत्तर: के क्रमशः एकं घटं दुग्धमपि आनयन्तु

(घ) आश्चर्यचकितः राजा अपृच्छत।

उत्तर: आश्चर्यचकितः कः अपुच्छत ?

(ङ) दुग्धं महापात्रे पातयित्वा ते राजभवन प्राविश

उत्तर: दुग्धं महापात्रे पातयित्वा ते कुत्र प्राविश

(च) सेवकाः तं पात्रं राजसभां आनयन।

उत्तर: के तं पात्रं राजसभां आनयन ?

(छ) एतत तु जलेन पुरितं एव।

उत्तर: एतत तु केन पुरितं एव ?

४. वाक्यानि संशोध्य लिखतु-

(क) मम प्रजासु कति जनाः निष्कपटा: स्यात

उत्तर: मम प्रजासू कति जनाः निष्कपटाः स्युः 

(ख) मन्त्रिणां समक्षं सः स्वशंकां प्रकर्टी अकुर्वन 

उत्तर: मन्त्रिणां समक्षं सः स्वशंकां प्रकर्टी अकरोत। 

(ग) ये जनाः भोजनाय आगच्छत् ।

उत्तर: ये जनाः भोजनाय आगच्छन्ति ।

(घ) किन्तु कः निष्कपटः कश्च कपटः इति कथं जानामि । 

उत्तर: किन्तु कः निष्कपटः कश्च कपटः इति कथं जानीमः । 

(ङ) अहं यथा कथयामि तथा भवान आदिशन्तु ।

उत्तर: अहं यथा कथयामि तथा भवान आदिशतु ।

५. उदाहरणानुसारं अधोलिखितेषु रेखाकित पदेषु विभक्तिं प्रदर्शयत

(চিন দিয়া পদবোৰৰ বিভক্তি নির্ণয় কৰা)

यथा बीरबल: बुद्धिमान चतुरश्च आसीत। (प्रथमा) 

(क) सः राज्ये घोषणाम अकरोत (द्वितीया) 

(ख) अकबरः आश्चर्येण अवदत। (तृतीया) 

(ग) ये जनाः भोजनाय आगच्छन्ति। (चतुर्थी) 

(घ) सर्वे जनाः दुग्धस्य घटं आनयन्ति। (षष्ठी)

(ङ) घटस्थं दुग्धं महापात्र पातयित्वा राजभवनं प्राविशन। (सप्तमी)

६. कोष्टकात उचितं शब्द चित्वा रिक्त स्थानानि पुरयत- 

(क) विश्वासपूर्वकं वीरबलः अकथयत । (अकथयत, अकथयताम, अकथयन)

(ख) अहं यथा कथयामि तथा भवान आदिशतु। (भवान, भवन्तौ, भवन्तः)

(ग) पूर्णिमायां तिथौ सव जनाः अकैकं घटं दुग्धम आनयन्तु। (सर्वः सर्वो, सर्वे) ।

(घ) यत महापात्रम् अस्ति तस्मिन दुग्धं पातयन्तु । (तस्मिन, तयोः तेषु) ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top