Niketan Class 8 Sanskrit Chapter 8 डा. भीमराव अम्बेडकर

Niketan Class 8 Sanskrit Chapter 8 डा. भीमराव अम्बेडकर, Sankardev Sishu Niketan Chapter 8 डा. भीमराव अम्बेडकर Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

डा. भीमराव अम्बेडकर

Join Telegram channel

Chapter – 8

संस्कृत

SANKARDEV SISHU NIKETAN

१. एकपदेन उत्तरतः

क) अम्बेडकरस्य जनकः कः ?

उत्तर:- रामजी सकपालः।

ख) तस्य मातुः किं नाम ?

उत्तर:- भीमाबाई।

ग) भारतीय संविधानस्य शिल्पी कः कथ्यते ?

उत्तर:- डाः भीमराव अम्बेडकर।

घ) अम्बेडकरः कुत्र बौद्धमतम् अंगीकृतवान् ?

उत्तर:- नागपुरे।

ङ) सः स्नातक परीक्षा कस्यां श्रेण्याम उत्तीर्णवान ?

उत्तर:- प्रथम श्रेण्याम ।

२. पूर्ण वाक्येन उत्तरत :-

क) डा: भीमरावस्य जन्म कदा कुत्र च अभवत ?

उत्तर:- डाः भीमरावस्य जन्म १८९१ ख्रीष्टाब्दे अप्रेलमासस्य १४ दिनांके महाराष्ट्रस्य अम्बाबाडे नामके स्थाने अभवत।

ख) अस्य गृहस्य वातावरणः कीदृशः आसीत ?

उत्तर:- अस्य गृहस्य वातावरणः संस्कारयुक्तः आध्यात्मिकश्चासीत। 

ग) अध्ययन-काले सः केन प्रभावित अभवत ?

उत्तर:- अध्ययन काले सः अम्बावेडकर नामकस्य प्रिय शिक्षकस्य स्नहेन प्रभावित अभवत।

घ) बड़ौदा-नरेशः भीमराव अम्बेडकर महोदयाय किं कृतवान ?

उत्तर:- बड़ौदा-नरेश भीमराव अम्बेडकर महोदयाय शासकीय साहाय्यं दत्वा उच्चशिक्षा निमित्तं अमेरिका देशं प्रषितवान। 

ङ) कोलम्बिया विश्वविद्यालयेन सः केन उपाधिना अलंकृतः ?

उत्तर:- कोलम्बिया विश्वविद्यालयेन सः विद्यावारिधि उपाधिना अलंकृतः ।

३. रिक्त स्थानानि पुरयत-

क) भीमराव स्वाग्रजेन आनन्दरावेम सह प्राथमिकी शिक्षा प्राप्तवान ।

ख) माराठी भाषायाः सुप्रसिद्ध लेखक कैलुस्कर महोदयः तस्य प्रतिभया प्रभावितः ।

ग) सः बहिस्कृत हितकारिणी सभायाः स्थापनां कृतवान् ।

(घ) सः नेहरु महोदयस्य मन्त्रिमण्डले विधिमन्त्री आसीत। 

ङ) यदा भीमराव षडवर्षीय आसीत तदा तस्य माता दिवंगता जाता।

४. उचितै पदैः सह मेलन क्रियताम-

१) १४ अप्रेल १८९१इहलीलां समापितवान।
२) ख्रीष्टाब्दे १९०७अधिवको कार्यम आरब्धवान।
३) १९२३ तमे वर्षेलेजिस्लेटिव काउंसिल इत्यस्य सदस्य।
४) १९२७ तमे वर्षेमैट्रिक परीक्षाम उत्तीर्णवान।
५) ०६ दिसम्बर १९५६जन्म अभवत।

उत्तर:- 

१) १४ अप्रेल १८९१जन्म अभवत।
२) ख्रीष्टाब्दे १९०७मैट्रिक परीक्षाम उत्तीर्णवान।
३) १९२३ तमे वर्षेअधिवक्त्रै कार्यम आरब्धवान।
४) १९२७ तमे वर्षेलेजिस्लेटिव काउंसिल इत्यस्य सदस्य।
५) ०६ दिसम्बर १९५६इहलीलां समापितवान।

५. सन्धिं सन्धिच्चेदनं वा कुरुत 

वाल्यकालादेव = वाल्यकालात + एव

देहावसानानन्तरं = देह + अवसान + अनन्तरं

अलंकृत: + अभवत = अलंकतो भवत

इति + आरण्यम = इत्यारण्यम

स्व + अनुयायिभिः = स्वानुयायिभिः 

संघर्षमारब्धवान = संघर्षम+आरब्धवान

स्नातकोत्तर = स्नातक + उत्तर 

नगरमागत्य = नगरम + आगत्य

६. डा० भीमरावस्य विषये पञ्चवाक्यानि लिखत-

क) डा० भीमरावस्य जन्म महाराष्ट्रस्य अम्बाबाडे नामके स्थाने अभवत्।

ख) एतस्य गृहस्य वातावरण संस्कारयुक्तः आध्यात्मिक च आसीत। 

(ग) भीमराव यदा षडवर्षीयः आसीत तदा अस्य माता दिवंगता। 

घ) भीमराव स्नातक परीक्षायाम प्रथम श्रेण्याम उत्तीर्णवान । 

ङ) सः नेहरु महोदयस्य मन्त्रीमण्डले विधिमन्त्री आसीत।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top