Niketan Class 8 Sanskrit Chapter 9 गीतामृतम

Niketan Class 8 Sanskrit Chapter 9 गीतामृतम, Sankardev Sishu Niketan Chapter 9 गीतामृतम Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

गीतामृतम

Join Telegram channel

Chapter – 9

संस्कृत

SANKARDEV SISHU NIKETAN

१. श्लोकांशान मेलयत-

(क)(ख)
विद्या विनयसम्पन्नेतत्र श्रीविषयो भूतिध्रुवा नीतिर्मतिर्मम।
युक्तस्वप्नावबोधस्यतत कुरुस्व मदर्पणम।
यत्पश्यसि कौन्तेयशारीरं तप उच्चते।
ब्रह्मचर्यमहिंसा चयोगोभवति दुःखहा।
यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरब्राह्मणे गवि हस्तिनि ।

उत्तर:- 

(क)(ख)
विद्या विनयसम्पन्नेब्राह्मणे गवि हस्तिनि।
युक्तस्वप्नावबोधस्ययोगोभवति दुःखहा।
यत्पश्यसि कौन्तेयतत कुरुस्व मदर्पणम।
ब्रह्मचर्यमहिंसा चशारीरं तप उच्चते।
यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरतत्र श्रीविजयो भूतिघ्रवा।

२. रिक्त स्थानानि पुरयत –

क) स यत प्रमाणं कुरुते लोकस्तदनुवर्तते ।

ख) युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु ।

ग) अद्वेष्टा सर्वभूतानां मैत्र करुण एव च ।

घ) अनुद्वेगकरं वाक्यं सत्यं प्रिय हितं चयत । 

ङ) निर्ममो निरहंकार सम-दुःख-सुख क्षमी।

३. पूर्णवाक्येन उत्तरत –

क) के समदर्शिनः सन्तु ?

उत्तर:- पण्डिताः समदर्शिनः सन्तु ।

ख) कस्य योगो दुःखहा भवति ? 

उत्तर:- यस्य आहार, विहार, चेष्टा, कर्म, स्वप्नः अपि च अवोधः सम्यक भवति तस्य योगो दुःखहा भवति।

ग) किं शारीरं तप उच्यते ? 

उत्तर:- द्वेवद्विजं, गुरुप्राज्ञं, पुजनं, शौचम, ब्रह्मचर्यम, अहिंसां च शारीरं तप उच्यते ।

घ) लोकः कम अनुवर्तते ? 

उत्तर:- श्रेष्ठजन: यत आचरणं करोति, यत प्रमाणं करोति लोकः तत अनुवर्तते ।

४. सन्धि:

यदाचरति = यत + आचरति

लोकस्तदनुवर्तते = लोकः + तत् + अनुवर्तते

युक्तस्वप्नाववोधस्य = युक्तः + स्वप्न अवोधस्य 

ब्रह्मचर्यमहिंसा = ब्रह्मचर्यम + अहिंसा

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top