Niketan Class 8 Sanskrit Chapter 7 सुभाषिताति

Niketan Class 8 Sanskrit Chapter 7 सुभाषिताति, Sankardev Sishu Niketan Chapter 7 सुभाषिताति Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

सुभाषिताति

Join Telegram channel

Chapter – 7

संस्कृत

SANKARDEV SISHU NIKETAN

१. रिक्तस्थानानि पुरयत-

क) प्रारभ्यते न खलु विघ्नभयेन नीचै । 

ख) छायैव मैत्री खलसज्जनानाम।

ग) प्रकृति सिद्धमिदं हि महात्मनाम। 

घ) न चौरहार्य न.च राजहार्य न च भारकारि।

ङ) वाण्येका समलङकरोति पुरुषं या संस्कृता धार्यते । 

२. श्लोकांशान मेलयत :-

यथा – न चौरहार्य न च राजहार्य – न भातृभाज्यं न च भारकारी।

क)ख)
केयुराणि न भूषयन्ति पुरुषंनिद्रा, तन्द्रा, भयं क्रोध, आलस्यं दीर्घसूत्रता
दिनस्य पूर्वार्ध परार्ध भिन्नाविद्याधनं सर्वधनप्रधानम
व्यये कृते वर्धत एव नित्यंछायैव मैत्री खलसज्जनानाम्
षड़दोषाः पुरुषेण हातव्याहारा न चन्द्रोज्वला: । भूतिमिच्छता

उत्तर:- 

क)ख)
केयुराणि न भूषयन्ति पुरुषंहारा न चन्द्रोज्वला:
दिनस्य पूर्वार्ध परार्ध भिन्नाछायैव मैत्री खलसज्जनानाम
व्यये कृते वर्धत एव नित्यंविद्याधनं सर्वधन प्रधानम
षड़दोषाः पुरुषेण हातव्यानिद्रा, तन्द्रा, भयं, क्रोध, आलस्य, दीर्घसूत्रता भूतिमिच्छता

३. एकपदेन उत्तरत-

क) नीचैः केन कार्य न प्रारभ्यते ?

उत्तर:- विघ्नभयेन ।

ख) खेलसज्जनानाम मैत्री कीदृशी भवति ?

उत्तर:- छायैव ।

ग) चतुर्थिः कः परीक्षते ? 

उत्तर:- कनकं अपि च पुरुषं।

घ) किं धनं सर्वधन प्रधानम ?

उत्तर:- विद्याधनं ।

ङ) वाग्भुषणं किम ?

उत्तर:- भूषणम् ।

४. पूर्णवाक्येन उत्तरत:-

क) के षड़दोषाः सन्ति ?

उत्तर:- निद्रा, तन्द्रा, भयं, क्रोध, आलस्यं अपि दीर्घसुत्रता इति षडदोषाः सन्ति।

ख) के खलु सततं क्षीयन्ते ?

उत्तर:- भूषणानि खलु सततं क्षीयन्ते ।

ग) उत्तमजनाः किं कुर्वन्ति ? 

उत्तर : प्रारभ्य कर्मः उत्तमजनाः न परित्यजन्ति ।

घ) केषां मैत्री छायेव भवति ?

उत्तर:- खलसज्जनानाम मैत्री छायेव भवति ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top