Niketan Class 8 Sanskrit Chapter 6 भगनी निवेदता

Niketan Class 8 Sanskrit Chapter 6 भगनी निवेदता, Sankardev Sishu Niketan Chapter 6 भगनी निवेदता Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

भगनी निवेदता

Join Telegram channel

Chapter – 6

संस्कृत

SANKARDEV SISHU NIKETAN

१. एकपदेन उत्तरत-

क) भगिनी निवेदितायाः जन्म कस्मिन नगरे अभवत ?”

उत्तर:- अलष्टर नगरे ।

ख) अस्याः मूलनाम किम आसीत ?

उत्तर:- मार्गरेट नोबल । 

ग) अस्याः लालनं पालनम का अकरोत ?

उत्तर:- माता ।

घ) अध्यापनकाले एव सा केषां सम्पर्के आगता ?

उत्तर:- आयरिशक्रान्तिकारिणां ।

ङ) तदैव सा कस्य भाषणं श्रुतवती ?

उत्तर:- स्वामी विवेकानन्दस्य ।

२. पूर्ण वाक्येन उत्तरत-

क) कं श्रुत्वा सा मुग्धा जाता ?

उत्तर:- स्वामी विवेकानन्दस्य भाषणं श्रुत्वा सा मुग्धा जाता।

ख) प्रथमवारं लंदन नगरे स्वामी विवेकानन्देन सह तस्याः साक्षात्कारं कदा अभवत ? 

उत्तर:- प्रथमवार लंदन नगरे स्वामी विवेकानन्देन सह तस्याः साक्षात्कारं 1895 तमे वर्षे अभवत् ।

ग) केन प्रभावितो भूत्वा सा स्वामी विवेकानन्दं स्व-गुरु अमन्यत ? 

उत्तर:- स्वामी विवेकानन्दस्य भाषणेन प्रभावितो भूत्वा सा स्वामी विवेकानन्द स्व-गुरुः अमन्यत ।

घ) मंत्रं गृहीत्वा सा कस्मिन तमे वर्षे भारतवर्षे आगतवती ?

उत्तर:- मन्त्रं गृहीत्वा सा 1898 तमे वर्षे भारतवर्षे आगतवती । 

ङ) कः तां स्व-मानस-कन्या अमन्यत ?

उत्तर:- स्वामी विवेकानन्दः तां-स्व-मानस्य कन्या अमन्यत।

३. रिक्त स्थानानि पूरयत-

क) श्री अरविन्द घोष महोदयेन सा भगिनी निवेदिता तथा रवीन्द्रनाथ ठाकुर महोदयेन लोकमाता इति नाम्ना विभूषिता ।

(ख) सा कोलकातानगरस्य बाग बाजार नामके स्थाने स्थितं निजं गृहं सेवा: कुटिया नाम्ना प्रचारितवती ।

ग) देशस्य महन्तः नेतारः चिन्नकाः बुद्धिजीविनः पत्रकाराः साहित्यकाराश्च तत्रैव आगत्य विचार-विमश कुर्वन्ति स्म ।

घ) भारतीय स्वतन्त्रता सा अप्रत्यक्षरुपेण स्व सेवां सहयोगं च अददात।

४. भगिनी निवेदितायाः विषये पञ्च वाक्यानि लिखत-

क) भगिनी निवेदिता एका सामाजिक महिला आसीत।

ख) तस्याः मूल नाम मार्गरेट नोबल आसीत।

ग) तस्याः जन्म आयरलैण्डमध्ये अलष्टर नामके नगरे अभवत।

घ) सा स्वामी विवेकानन्द स्व-गुरु: अमन्यत । 

ङ) सा भारतीय स्वतन्त्रता संग्रामे अप्रत्यक्षरुपेण स्व सेवा सहयोग च अददात।

५. प्रश्ननिर्मानं कुरुत – (रेखाङ्कित पदमाधृत्य)

क) सा आयरिश क्रान्तिकारिणां सम्पर्के आगता।

उत्तर:- सा केषाम सम्पर्के आगता ?

ख) सा भारतीय स्वतन्त्रता संग्रामे अप्रत्यक्षरुपेण

उत्तर:- सा कुत्र अप्रत्यक्षरुपेण सहयोगं अददात।

ग) कोलकाता नगरे पीड़ितान जनान असेवत।

उत्तर:- कस्मिन नगरे पीड़ितान जनान असेवत ? 

घ) सा भारतीयः कृतैः अपमानम अपि असहत।

उत्तर:- सा कैः कृतैः अपमानम अपि असहत ?

ङ) गोरा नामक उपन्यासः तस्याः एव प्रेरणायाः परिणतिः ।

उत्तर:- गोरा नामक उपन्यासः कस्याः एव प्रेरणायाः परिणतिः ?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top