Niketan Class 8 Sanskrit Chapter 5 न विश्वसेत अविश्वस्ते

Niketan Class 8 Sanskrit Chapter 5 न विश्वसेत अविश्वस्ते, Sankardev Sishu Niketan Chapter 5 न विश्वसेत अविश्वस्ते Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

न विश्वसेत अविश्वस्ते

Join Telegram channel

Chapter – 5

संस्कृत

SANKARDEV SISHU NIKETAN

१. एकपदेन उत्तरत-

क) महान जम्बुवृक्षः कुत्र आसीत ?

उत्तर:- समुद्रतोरे ।

ख) किं नाम वानरः तत्र प्रतिवसति स्म ?

उत्तर:- रक्तमुखो । 

ग) मकरस्य किं नाम आसीत ?

उत्तर:- करालमुखो।

घ) जम्बुफलानि कस्य तुल्यम आसन ?

उत्तर:- अमृततुल्यम् ।

ङ) मकर: जम्बुफलानि कस्मै प्रयच्छति स्म ?

उत्तर:- स्व भार्यायै ।

२. पूर्णवाक्येन उत्तरत-

क) समुद्रादायान्तं मकरं दृष्ट्वा रक्तमुखेन किं प्रोक्तम ?

उत्तर:- समुद्रादायान्तं मकरं दृष्ट्वा रक्तमुखेन प्रोक्तम- “भवान अभ्यागतो तिथि: तद भक्षयतु मया दत्तानि अमृततुल्य जम्बुफलामि। “

ख) एकदा मकरी किं पृष्टवती ?

उत्तर:- एकदा मकरी पृष्टवती – “नाथ” ! एवं विधानि 

अमृतसदृशानि कुतः प्राप्नोषि ?

ग) स्व-भार्यायाः वचनं श्रुत्वा मकरः किम उक्तवान ?

उत्तर:- स्व-भार्यायाः वचनं श्रुत्वा मकरः “उक्तवान मा मैवं वद । यतः सः प्रतिपन्नोऽस्माकं भ्राता। तं व्यापादयितुं न शक्यते। तत त्यजैनं मिथ्याग्रहम।”

(घ) मकरी किं खादित्वा जरामरणरहिता भवितुम् इच्छति स्म ?

उत्तर: मकरी बानरस्य हृदयं खादित्वा जरामरणरहिता भवितुम इच्छति स्म।

ङ) प्रन्युपन्नमतिः वानरः किम आह ?

उत्तर:- प्रत्युपन्नमतिः वानरः आह-“यद्यैव किमर्थं त्वया माम 

तत्रैव न कथितं, येन स्वहृदयं जम्बुकोटरे सदैव मया यत्सुगुप्तं कृतं तद भातृजायायै अर्पयामि। त्वयाहं शुन्य द्रदयोन कस्मात आनीतः।”

३. अधोलिखितानि वाक्यानि केन कथितम इति लिखतु-

यथा ―भो भवान अभ्यागत: अतिथि: रक्तमुखेन

क) यदि मया भार्यया ते नुनं प्रयोजनम अस्ति। मकरी ख) भद्रे ! मा मैव वद । यतः सः प्रतिपन्नोस्माकं भ्राता करालमुखेन.

ग) भो मित्र ! किमद्य चिरवेलया समागतो सि?-रक्तमुखेन

घ) भो !कृतघ्नः मा दर्शय मे त्वं स्वमुखम मकरी।

ङ) अहो, लब्धास्तावत्प्राणाः रक्तमुखेन

४) विलोम पदानि योजयत-

यथा अधःउपरि
क)आगतदानवाः
ख) देवाःविषं
ग)अमृतंगतः
घ)मित्रमअचिरम 
ङ)कृतघ्नःशत्रुः 
च)चिरमकृतज्ञः

उत्तर:- 

यथा अधःउपरि
क)आगतगतः
ख) देवाःदानवाः
ग)अमृतंविषम
घ)मित्रमशत्रुः
ङ)कृतघ्नःकृतज्ञः
च)चिरमअचिरम

५. सन्धि सन्धिच्चेदन वा कुरुत-

सलिलानिष्क्रम्य = सलिलात + निष्क्रम्य

तदुपरान्नम = तत उपरान्तम

गृहादायाति = गृहात + आयाति 

प्रत्युपकारार्थ = प्रति + उपकारार्थी

नालपसि = न +अलपसि

तदाकर्ण्य= तत् + आकर्ण्य 

मम + अस्ति = ममास्ति

त्यज + एनं = त्यजेनं

चिरात + आयान्तं = चिरादायान्तं

एवमुक्त्वा = एवम् + उक्त्वा 

ममास्ति = मम + अस्ति

सोद्वेगमवलोक्य = सः + उद्वेगम + अवलोक्य

साध्विदमुच्यते = साधू + इदम + उच्यते

तन्ममेतदद्य = तत् + मम + एतत् + अद्य

त्वयात्रागन्तव्यमिति = त्वया + अत्र आगन्तव्यम + इति

६. रिक्त-स्थानानि पुरयत-

क) गच्छन्ति विमुखास्तस्य पितृभिः सहदेवताः।

ख) वानरमकरौ चिरं वार्तालापं कुर्वन्तौ निष्ठतः।

ग) तव भातृजाया निष्ठुतरै वाक्यै मां तर्जितवती।

घ) भूड़कते भोजयते षड़विधं प्रीतिलक्षणम्। 

ङ) तन्ममैतदद्य पुनर्जन्मदिनमिव संजातम।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top