Niketan Class 8 Sanskrit Chapter 3 विजयादशमी उत्सवः

Niketan Class 8 Sanskrit Chapter 3 विजयादशमी उत्सवः, Sankardev Sishu Niketan Chapter 3 विजयादशमी उत्सवः Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

विजयादशमी उत्सवः

Join Telegram channel

Chapter – 3

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तरत-

क) : देश: उत्सव पृधान: ? 

उत्तर:- भरतदेश: ।

ख) के उत्सवप्रियाः ?

उत्तर:- भारतीयाः ।

ग) असत्योस्योपरि कस्य विजयः अभवत ?

उत्तर:- सत्यस्य ।

घ) विजयादशमी उत्सवस्य आयोजनं कस्मिन मासे भवति ?

उत्तर:- आश्विन मासे।

ङ) प्रभू रामचन्द्रः कं हतवान ?

उत्तर:- रावणम

२. पूर्ण वाक्येन उत्तरत-

क) अन्यत्र प्रदेशेषु रामकथामाश्रित्य कस्याः मञ्चनं भवति ?

उत्तर:- अन्यत्र प्रदेशेषु रामकथामाश्रित्य रामलीलायाः मञ्चनं 

भवति । 

ख) जनाः कथं सोल्लासं प्रकटयन्ति ? 

उत्तर:- जनाः लीलां प्रेक्ष्य अनेकविध सांस्कृतिक धार्मिक 

कार्यक्रमाणां च आयोजन ‘कृत्वा स्वोल्लासं प्रकटयन्ति ।

ग) कस्मिन अहनि रावण-पूत्तलिकायाः दहनं भवति ।

उत्तर:- आश्विन मासस्य शुक्लपक्षस्य दशम्यां अहनि रावण-पुत्तलिकाया: दहनं भवति ।

घ) प्रभू रामचन्द्रः कस्मिन युगे रावणं हतवान ?

उत्तर:- प्रभू रामचन्द्रः त्रेतायुगे रावणं हतवान।

ङ) कस्मिन नगरे रामलीला शास्त्रशुद्धाभवति

उत्तर:- रामनगरे रामलीला शास्त्रशुद्धा भवति। 

३. रिक्त स्थानानि पुरयत-

क) रामलीलया रामचरितं स्मृत्वा जनाः धन्याः भवन्ति ।

ख) पर्यटका: वैदेशिकारपि तद दर्शनाय भारते पर्यटन्ति ।

गं) अस्माभिः सर्वै भारतीय मिलित्वा अस्मिन राष्ट्रे समुत्पन्नानां समस्यानां समाधानं करणीयम।

घ) इत्यं यदा-यदा बाधा दानवोत्था भविष्यति ।

४. विजयादशमी उत्सवस्य विषये पञ्च वाक्यानि लिखत । 

क) विजयादशमी उस्तवः समस्त भारतीयानाम एकः प्रमुखः 

उत्सवः अस्ति।

ख) विजयादशमी उत्सवस्यायोजनम आश्विन मासे शुक्लपक्षे दशम्यां तिथौ भवति ।

ग) पौराणिक कथानुसारेण त्रेतायुगे अस्यामेव तिथौ प्रभूरामचन्द्रः राक्षसाधिपं रावणं हतवान।

(घ) विजयादशमी उत्सवं प्रेक्ष्यः जनाः रामकथामाश्रित्य रामलीलायाः मञ्चनं भवति ।

ङ) रामलीलायां जनाः अनेकविध सांस्कृतिक धार्मिक कार्यक्रमाणां कृत्वा स्वोल्लासं प्रकटयन्ति ।

५. प्रश्ननिर्माणं कुरुत (रेखांकितपदान आधृत्य)

क) प्रभू रामचन्द्रः रावणं हतवान।

उत्तर:- कः रावणं हतवान ?

ख) रामकथामाश्रित्य रामलीलायाः मञ्चनं भवति ।

उत्तर:- रामकथामाश्रित्य कस्याः मञ्चनं भवति ?

ग) चामुण्डा रुपिणि दुर्गा राक्षसराज हतवती ।

उत्तर:- चामूण्डा रुपिणि दुर्गा के हतवती ?

(घ) दशम्यां तिथौ मूर्ति विसर्जनं भवति । 

उत्तर:- कस्मिन तिथौ मूर्ति विसर्जनं भवति ?

ङ) रामलीलया जनाः रामचरितं स्मरन्ति । 

उत्तर:- रामलीलया जनाः कं स्मरन्ति ?

च) विजयादशमी भारतीयानाम एकः प्रमुखः उत्सवः ।

उत्तर:  वजयादशमी केषाम एकः प्रमुखः उत्सवः ।

६. सन्धिविच्छेद करुतः

उत्सवस्यायोजनम = उत्सवस्य + आयोजनम

कथानुसारेण = कथा + अनुसारेण 

अस्यामेव = अस्याम + एव 

राक्षसाधिपं = राक्षस: + अधिपं

असत्यस्योपरि = असत्यस्य + उपरि

जगज्जननी = जगत + जननी

दुर्गापि = दुर्गा + अपि

स्वकीयमेतत = स्वकीयम + एतत

पूर्वोत्तर = पूर्वः + उत्तर 

रामकथामाश्रित्य = रामकथाम + आश्रित्य

अस्मिन्नेव = अस्मिन + एव

अद्यापि = अद्य + अपि

शास्त्रमनुसृत्य = शास्त्रम + अनुसृत्य

तथैव = तथा + एव

अस्माभिरपि = अस्माभिः + अपि

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top