Niketan Class 8 Sanskrit Chapter 2 ग्रामीण जीवन

Niketan Class 8 Sanskrit Chapter 2 ग्रामीण जीवन, Sankardev Sishu Niketan Chapter 2 ग्रामीण जीवन Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

ग्रामीण जीवन

Join Telegram channel

Chapter – 2

संस्कृत

SANKARDEV SISHU NIKETAN

१. एकपदेन उत्तरत-

क) महता परिश्रमेण के क्षेत्रेषु कर्म कुर्वन्ति ?

उत्तर:- कृषका :

ख) रमेश: स्वग्रामं कान मेलयितुं गच्छति ?

उत्तर:- स्व- बाधंवान

ग) ग्रामीणजनाः किट्टीशाः भवन्ति ?

उत्तर:- परिश्रमशीला:।

घ) गृहानी परित: केचन जना कीं रोपयोन्ति ?

उत्तर:- शाकानी ।

ङ) बालानां शरीरस्य बुद्धेश्च विकासाय किम अमृततुल्य भवति ?

उत्तर:- गो-दुग्धम।

२. पूर्णवाक्येन उत्तरत-

क) कृषका: कानि हलेन कर्षन्ति ?

उत्तर:- कृषकाः स्वक्षेत्राणि हलेन कर्षन्ति । 

ख) क्षेत्र-कर्षणाय कृषकाः सम्प्रति कस्य यन्त्रस्य प्रयोगं कुर्वन्ति ?

उत्तर:- क्षेत्र-कर्मणाय कृषकाः सम्प्रति ट्रैक्टर इत्यास्थ यन्त्रस्य प्रयोगं कुर्वन्ति । 

ग) क्षेत्र-कर्मषु निमग्नाः कृषकाः प्रायेण दिनस्य भोजन कुत्र कुर्वन्ति ?

उत्तर:- क्षेत्र कर्मषु निमग्नाः कृषकाः प्रायेण दिनस्य भोजनं क्षेत्रेष्वेव कुर्वन्ति ।

घ) ग्रामीणः जनाः पर्वाणि कथं सम्पादयन्ति ?

उत्तर:- ग्रामीणः जनाः पर्वाणि मिलित्वा सोत्साहेन परस्परं सौहार्दोन च सम्पादयन्ति ।

ङ) ग्राम्य जीवनं कथं सुखकरं आदर्शभूतं च स्यात। 

उत्तर:- यदि देशस्य सर्वे पि ग्रामा: आधुनिक साधनसम्पन्ना स्युः तर्हि ग्राम्यजीवनं सुखकरं आदर्शभूतं च स्यात्।

३. प्रश्न निर्माण कुरुत (रेखांकित पदान आधृत्य)

क) ते सर्वदा कठिन परिश्रमं कुर्वन्ति ।

उत्तर:- के सर्वदा कठिन परिश्रमं कुर्वन्ति ?

ख) कृषका: घृतम दधिं च स्वादन्ति ।

उत्तर:- के घृतम दधिं च स्वादन्ति ?.

(ग) ते स्व-स्व-गृहेषु गाम, अजां, महिष च पालयन्ति।

उत्तर:- के स्व-स्व-गृहेषु गाम, अजां महिर्षी च पालयन्ति ?

घ) भारतस्य आत्मा ग्रामेष निवसति ।

उत्तर:- भारतस्य आत्मा कुत्र निवसति ?

४. रिक्त स्थानानि पुरयत-

क) प्रतिदिन प्रातराशेन सह रात्रौ भोजनान्ने च अस्माभिः गोदुग्धं पातव्यम्। 

ख) ग्रामेषु एतानि खाद्यपदार्थानि सुलभतया सर्वै लभ्यते ।

ग) ग्रामस्य वातावरणं पदूषणरहित भवति ।

घ) ग्रामं सर्वतः गोचारणभूमिः अपि विद्यत ।

ङ) भारतस्य आत्मा ग्रामेषु एव निवसति । 

५. ग्राम्य जीवनस्य विषये दश वाक्यानि लिखत-

क) ग्रामवासिनः प्रायेण कृषकाः भवन्ति ।

(ख) ग्रामवासिनः महता परिश्रमेण क्षेत्रेषु कार्य कुर्वन्ति ।

ग) ग्रामीणः जनाः परिश्रमशीलाः भवन्ति । घ) ते ग्रीष्म-वर्षा शीतादि ऋतुषु सर्वदा कठिन परिश्रमं कुर्वन्ति ।

ङ) ग्रामवासीनः स्वशरीरं पुष्टं बलवन्तं च विधातु, पुष्कलमात्रायां दुग्धं पिबन्ति, घृतं, दधि च खादन्ति ।

च) ग्रामस्य वातावरणं प्रदूषणरहितं भवति ।

छ) ग्राम्यं सर्वतः गोचारणभूमिः अपि विद्यते।

ज) ग्रामीणजना: सामाजिकानि, धार्मिकाणि च पर्वाणि मिलित्वा परस्परं सौहार्देन सम्पादयन्ति । 

झ) सुखे-दुखे च अन्योन्यस्य साहास्यं कुर्वन्तः आनन्दमयं जीवनं यापयन्ति।

ञ) ग्रामीण जनाः स्व-स्व गृहेषु गाम, अजां महिर्षी च पालयन्ति ।

६. अधोलिखितेषु सन्धिं सन्धिच्छेद वा कुरुत

कुत्रासीत = कुत्र +आसित

तथापि = तथा+अपि

कर्मकराश्चापि = कर्मकराः च + अपि

इत्याख्यस्य = इति+आख्यस्य

क्षेत्रेषु + एव = क्षेत्रेष्वेव

भोजन + अन्ते = भोजनान्ते

इति + अत्र= इत्यत्र

सर्वकारः + अपि= सर्वकारोपि

विजयः + अभवत= विजयो भवत

रामः + असुराणाम = रामासुराणाम

दर्शनमेव = दर्शनम + एव

कालादारभ्य = कालात + आरभ्य

एतदर्थ = एतत + अर्थ

सत्यमुक्तम् = सत्यम + उक्तम

1 thought on “Niketan Class 8 Sanskrit Chapter 2 ग्रामीण जीवन”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top