Niketan Class 8 Sanskrit Chapter 17 समय: ज्ञानम

Niketan Class 8 Sanskrit Chapter 17 समय: ज्ञानम, Sankardev Sishu Niketan Chapter 17 समय: ज्ञानम Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

समय: ज्ञानम (घटिका पूर्ण समयः) कः समयः?

Join Telegram channel

Chapter – 17

संस्कृत

SANKARDEV SISHU NIKETAN

१. उदाहरणमनुसृत्य रिक्त स्थानानि पुरयत-

यथा- अहं प्रातः (६.०० बजे) षडवादन उलिष्ठामि । 

क) अहं प्रात: (७.०० वजे) सप्तवादने दन्तधावनं करोमि।

ख) अहं प्रातः (८.०० वजे) अष्टवादन पाठं पठामि।

ग) अहं प्रातः (१.०० वजे) नववादन विद्यालयं गच्छामि।

घ) अहं अपराद्ध (९.०० वजे) एकवादन भोजनं करोमि। 

ङ) सायं (६.०० वजे) षडवादन क्रीडनाय गच्छामि।

२. भवान ग्रीष्मवकारी दिल्लीतः प्रयागराज्यम गन्तुम इच्छति तत्र किं किं रेलयानम कतिवादने गच्छति इति अधः घटिकां दृष्टवा तन्प्रस्थानकालम् रिक्त स्थाने लिखत

क) 7.15AM पुरी एक्सप्रेस प्रातः सपाद सप्तवादन।

ख) 8.00AM कालका मेल प्रातः अष्टवादने । 

ग) 3.30PM – जनता एक्सप्रेस अपराद्ध सार्ध त्रिवादने ।

घ) 9.45PM प्रयागराज एकसप्रे रात्रौ पादोन नववादन ।

ङ) 10.15PM- दिल्ली-हावड़ा मेल रात्रौ सपाद दशवादन।

३. अधोलिखित दिनचर्या रिक्त स्थानानि कालबोधक शब्दैः पूर्यताम-

अहं प्रातः पञ्चवादन उत्तिष्ठामि सार्ध पञ्चवादन च भ्रमणाय गच्छामि। 

तत्पश्चात स्नान भोजनादिकं कृत्वा प्रातः अष्टवादने विद्यालयं गत्वा अपराद्ध त्रि वादन विद्यालयात आगत्य सपाद त्रिवादन भोजनं कृत्वा सार्ध त्रिवादन शयनं करोमि।

४. दुरदर्शन चैनलै विविध कार्यक्रमाणां प्रसारण समयः लिखितः । समय- सारिणी दृष्टवा रिक्त स्थानानि पुरयत―

दुरदर्शनस्य कार्यक्रमाणांसमय सारिणी
भजनम6.00 AM
संस्कृत समाचार:7.15 AM
हिन्दी समाचार:8.30 AM
आग्लं समाचार:8.45 AM

५. रिक्त स्थानानि पूरयत-

क) भजनम प्रातः षडवादन प्रसार्यते ।

ख) संस्कृत समाचाराणां प्रसारणं प्रातः सपाद सप्त वादन भवति । 

ग) हिन्दी समाचारः रात्रौ सार्ध अष्टवादने प्रसारिताः भवन्ति ।

घ) आंग्लसमाचाराणां प्रसारणसमयः रात्रौ पादोन नव वादन अस्ति।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top