Niketan Class 8 Sanskrit Chapter 16 वायु-प्रदूषणम

Join Telegram channel

Niketan Class 8 Sanskrit Chapter 16 वायु-प्रदूषणम, Sankardev Sishu Niketan Chapter 16 वायु-प्रदूषणम Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

वायु-प्रदूषणम

Chapter – 16

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तरतः

क) वर्तमाने औद्योगिके युगे का समस्या प्रतिदिनं वर्धते एव ?

उत्तर:- प्रदुषणस्य ।

ख) श्वास माध्यमेन कीदृशी वायुः मानव शरीरे प्रविशति ?

उत्तर:- दूषितः वायुः ।

ग) मानव जीवनं कथं संजातम ?

उत्तर:- यन्त्रवत ।

(घ) वायुमण्डलः केषां धूम्रेण दूषितः भवति ?

उत्तर:- यंत्रालयानां यानानां च ।

ङ) केषां विनाशं कृत्वा औद्योगिक क्षेत्राणां विकासः क्रियते ?

उत्तर:- वृक्षाणां । 

२. पूर्ण वाक्येन उत्तरतः

क) कः दूषितः संयातः अद्यत्वे ?

उत्तर:- सम्पूर्ण एव वायुमण्डल: दूषितः संयातः अद्यत्वे ।

ख) केन प्रदूषणेनैव जनाः अनेकैः व्याधिभिः ग्रस्ताः संजाताः ? 

उत्तर:- वायु, जल अपि च ध्वनि प्रदूषणेनैव जनाः अनेकैः व्याधिभिः ग्रस्ताः संजाताः ।

ग) कैः रोगैः पीड़िताः जनाः दृश्यन्ते ?

उत्तर:- हृदय रोग, नेत्र रोग एवमेव अनेकैः रोग: पीड़िताः जनाः दृश्यन्ते ।

घ) प्रदूषेणेषु सर्वाधिकम भयंकरम किम् ? 

उत्तर:- प्रदूषणेषु सर्वाधिकम भयंकरम वायु प्रदूषणम्।

(ङ) प्रदूषण समस्यायाः सरलतमं समाधानं किं वर्तते ? 

उत्तर:- प्रदूषण समस्यायाः सरलतमं समाधानं वर्तते वृक्षारोपणम्।

३. रिक्त स्थानानि पुरयतु :- 

क) न स्वच्छ वायु अधिगम्यते न स्वच्छं लभ्यते ।

ख) प्रदूषणानि अपि विभिन्नानि भवन्ति तद्यथा वायुप्रदूषणं जल प्रदूषणम ध्वनिप्रदूषणं च ।

ग) वायुप्रदूषणस्य प्रमुख कारक विद्यते अद्यत्वे औद्योगिक विकास:

घ) यन्त्रालयां यानानाम च धूम्रेण वायुमण्डलः पूर्णरुपेण दूषितः

ङ) प्रदूषणस्य समाधानं कर्तव्यम अस्माभिः सवैरेव । 

४. वायुप्रदूषण विषये पञ्च वाक्यानि लिखत-

क) प्रदूषणेषु वायुप्रदूषणम सर्वाधिकं भयंकरम अस्ति।

ख) वायुप्रदुषणे श्वास: माध्यमेन दूषितः वायुः मानव शरीरे प्रविशति ।

ग) वायुप्रदूषणेन मानव शरीरे विभिन्न रोगाणां भवति ।

घ) वायुप्रदूषणस्य प्रमुखं कारणं विद्यत्वे अद्यत्वे औद्योगिक विकासः ।

ङ) यन्त्रालयानां यानानां च धुम्रेण वायुमण्डल: दूषितः भवति ।

५. पद – परिचयो दीयताम

क) अनेन – इदस শব্দ ৩য়া একবচন।

ख) माध्यमेन – माध्यम শব্দ য়া একবচন।

ग) पादपा – पादप শব্দ ৩য়া तহুবচন।

घ) अस्माभि – अस्मद শব্দ ৩য়া বহুবচন।

ङ) उद्योगानाम – उद्योग শব্দ ৬ষ্ঠী বহুবচন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top