Niketan Class 8 Sanskrit Chapter 15 मतिः एव बलात गरिय

Niketan Class 8 Sanskrit Chapter 15 मतिः एव बलात गरियसी, Sankardev Sishu Niketan Chapter 15 मतिः एव बलात गरिय Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

मतिः एव बलात गरियसी

Join Telegram channel

Chapter – 15

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तरत:

क) तड़ागः कुत्र आसीत ?

उत्तर:- एकस्मिन वने ।

ख) के विवरेषु वसन्ति स्म ?

उत्तर:- शशकाः।

ग) कः तड़ागं दृष्ट्वा प्रसन्नः अभवत ?

उत्तर:- गजसमूहः ।

घ) कस्य अपरं नाम शशांक ?

उत्तर:- चन्द्रदेवस्य ।

(ङ) गजराज: जले किं दृष्ट्वा भीतः जातः ?

उत्तर:- चन्द्रस्य प्रतिबिम्बं ।

२. पूर्णवाक्येण उत्तरत :-

क) वन्यजन्तवः किमर्थं दुःखिताः अभवन ?

उत्तर:- एकदा वर्षाकाल पि जलवृष्टिः न अभवन। अतएव वन्यजन्तवः दुःखिताः अभवन ।

ख) प्रसन्नाः गजा: तड़ागे किम अकुर्वन ?

उत्तर:- प्रसन्नाः गजा: तड़ागे प्रविष्य जलक्रीड़ां जलपानं च अकुर्वन। 

ग) विजयः दुःखीपरिवारम् दृष्टवा किम अवदत?

उत्तर:- विजयः दुःखीपरिवारम दृष्टवा अवदत-चिन्तां मा कुरुत। अहं स्वबुद्धिकौशलेन गजान दूरं करिष्यामि।

घ) चन्द्रदेवस्य कः सन्देशः आसीत ?

उत्तर:- चन्द्रदेवस्य सन्देशः आसीत यत यदि ते आत्मकल्याणं वाञ्चन्ति तर्हि ते तत् स्थानात दुरं गच्छेयुः ।

ङ) व्याकुल: राजयुथपतिः किम अकथयत ? 

उत्तर:- व्याकुलः गजयुथपतिः अकथयत देव अज्ञानेन वयं एवं अकुर्म न पुनः भविष्यति एषः अपराधः अथ कः आदेशः अस्मभ्यम् ? 

३. रेखांकित पदान आधृत्य प्रश्ननिर्माण कुरुत-

क) वने तड़ागः आसीत।

उत्तर:- वने किम आसीत ?

ख) जलाभावात वन्यजन्तवः दुःखिताः आसन्।

उत्तर:- जलाभावात के दुःखिताः आसन् ?

ग) गजान दुरं करिष्यामि।

उत्तर:- कान दुरं करिष्यामि ?

घ) गजराज: जल चन्द्रप्रतिबिम्बं अपश्यत ।

उत्तर:- गजराजः कुत्र चन्द्रप्रतिबिम्बं अपस्यत ?

ङ) मतिः एव बलात गरियसी।

उत्तर:- मतिः एव कस्मात गरियसी ? 

४. विशेषण विशेषस्य मेलनं कुरुत-

विशेषस्यविशेषण
गजावराका:
शशका:मुदिताः
यथुपतिअपराधरहितान
शशकानवृद्धः
विजयव्याकुलः

उत्तर:- 

विशेषस्यविशेषण
गजामुदिताः
शशका:वराका:
यथुपतिव्याकुलः
शशकानअपराधरहितान
विजयवृद्धः

५. अधोलिखितैः अव्ययपदैः वाक्यरचनां कुरुत (বাক্য ৰচনা কৰা।)

क) बहि: (বাহিৰত) – गृहात बहिः एकम उद्यानम् अस्ति।

ख) इतस्ततः ) – सः इतस्ततः अभ्रमत।

ग) अपि (ও) त्वया सह अहम अपि गच्छामि। 

घ) शीघ्रम (সোনকালে) – त्वं शीघ्रम न चलसि । – 

ङ) मन्दं मन्दं (লাহে লাহে) कच्छपः मन्दं मन्दं धावति ।

६. कथा-क्रम संयोजन कृत्वा पुनः लिखत: (সজাই পুনৰ লিখা)

क) विजयः मन्दं मन्दं विहस्य अवदत् ।

ख) गज: चन्द्रदेवं नत्वा आगच्छत।

ग) वर्षाकाले जलवृष्टिः न अभवत् ।

घ) युथपतिः जलपूर्ण तड़ागम अपश्यत ।

ङ) वन्य जन्तवः दुःखिताः अभवन ।

उत्तर:- क) वर्षाकाले जलवृष्टिः न अभवत् ।

ख) वन्य जन्तवः दुःखिता, अभवन ।

(ग) युथपतिः जलपूर्ण तहागम अपश्यत ।

घ) विजयः मन्दं मन्दं विहस्य अवदत।

ङ) गजः चन्द्रदेवं नत्वा आगच्छत् ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top