Niketan Class 8 Sanskrit Chapter 14 काशी

Niketan Class 8 Sanskrit Chapter 14 काशी, Sankardev Sishu Niketan Chapter 14 काशी Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

काशी

Join Telegram channel

Chapter – 14

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पन उतरत:

क) उपगंगम विराजमानः भारतवर्षस्य प्राचीना नगरी का अस्ति? 

उत्तर:- काशी।

ख) के कांचित अपुर्वाम एव शोभां जनयन्ति ?

उत्तर:- घटटाः।

ग) एभिः घट्टैः सुशोभितः अर्द्ध-चन्द्रका काशी केषाम मनांसि मोहयति ?

उत्तर:- सर्वेषाम आगन्तुकानां।

घ) रात्रौ कैः आलोकिताः इमे घटटाः पृथिव्याम अवतीर्णस्य तारांकितस्य नभसः भ्रमम उत्पादयन्ति ?

उत्तर:- विद्युददीपैः।

ङ) अस्माकम् देशस्य अनेके महापुरुषाः कुत्र आगत्य ज्ञानार्जनम, शान्तिलाभं च अकुर्वन ?

उत्तर:- काश्याम।

२. पूर्ण वाक्येन उत्तरत:

क) एषु घटटेषु कौ बहु प्रसिद्धौ स्त ?

उत्तर:- एषु घटटेषु मणिकार्णिका दशाश्वमेधौ बहुप्रसिद्धौ स्तः ।

ख) कुत्र प्रत्यहं सन्ध्यायां कीर्तनम कथादिकं च भवति ?

उत्तर:- दशाश्वमेध घटटे प्रत्यहं सन्ध्यायां कीर्तनम कथादिंक च भवन्ति ।

ग) आगन्तुकानां मनांसि का मोहयति ?

उत्तर:- घट्टैः सुशोभिताः अर्द्धचन्द्राकारा काशी सर्वेषाम आगन्तुकानां मनांसि मोहयति ।

घ) अत्र वर्तमानेषु बहुषु मन्दिरेषु कं मन्दिरं अतीव प्रसिद्धम ? 

उत्तर:- अत्र वर्तमानेषु बहुषु मन्दिरेषु विश्वनाथस्य अन्नपूर्णीयाः मन्दिरं अतीव प्रसिद्धम।

३. रिक्त स्थानानि पुरयतु-

क) अत्र भागीरथ्याः तटे राजभिः महाराजैश्च निर्मिताः घटटा: काञ्चित अपुर्वाम एव शोभां जनयन्ति।

ख) इमे घटटाः पृथिव्याम अवतीर्णस्य तारांकितस्य नभसः भ्रमम उत्पादयन्ति ।

ग) अत्र गृहे गृहे संस्कृत भाषायां प्रचारः अस्ति। 

घ) विद्यागुरोः विश्वनाथस्य इयम नगरी अति प्राचीन कालात ज्ञानाय मुक्तय च प्रसिद्धा अस्ति ।

४. काशी विषये पञ्च वाक्यानि लिखत –

क) काशी भारतवर्षस्य प्राचीना नगरी अस्ति

ख) इयं नगरी गंगायाः तटे निर्मिताः ।

ग) अत्र वर्तमानेषु बहुषु मन्दिरेषु विश्वनाथस्य अन्नपूर्णायाः मन्दिरम अती प्रसिद्धम ।

घ) इयं नगरी अति प्राचीन कालात ज्ञानाय मुक्तये च प्रसिद्धा अस्ति। 

ङ) अत्र प्रायः गेहे-गेहे, जने-जने संस्कृत भाषायाः प्रचारः अस्ति।

५. प्रश्न निर्माणां कुरुत (रेखांकित पदमाधृत्य) 

क) काशी भारतवर्षस्य प्राचीना नगरी अस्ति ।

उत्तर:- काशी कस्य प्राचीना नगरी अस्ति?

ख) भागीरथ्या: तटे घटटा: अपुर्वा शोभां जनयन्ति ।

उत्तर:- कस्याः तटे घटटाः अपुर्वा शोभां जनयन्ति। 

ग) भक्ताः प्रतिदिनम शिवमुर्ते दर्शनाय आगच्छन्ति ?

उत्तर:- भक्ताः प्रतिदिनम किम दर्शनाय आगच्छन्ति ?

घ) विश्वनाथ्य मन्दिरम अतीव प्रसिद्धम ।

उत्तर:- कस्य मन्दिरम अतीव प्रसिद्धम ?

ङ) अत्र गेहे गेहे संस्कृत भाषायाः प्रचारः अस्ति।

उत्तर:- अत्र गेहे-गेहे कस्याः प्रचारः अस्ति ?

5 thoughts on “Niketan Class 8 Sanskrit Chapter 14 काशी”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top