Niketan Class 8 Sanskrit Chapter 13 भगबान बिरसा मुण्डा

Niketan Class 8 Sanskrit Chapter 13 भगबान बिरसा मुण्डा, Sankardev Sishu Niketan Chapter 13 भगबान बिरसा मुण्डा Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

भगबान बिरसा मुण्डा

Join Telegram channel

Chapter – 13

संस्कृत

SANKARDEV SISHU NIKETAN

१. एक पदेन उत्तरत :-

क) प्रकृत्याः अंके विराजमानः कः एकः ग्राम: ?

उत्तर:- उन्निहातु ।

ख) कस्मिन वासरे प्रादूर्भूतः एकः दिव्यः बालकः

उत्तर:- वृहस्पतिवासरे।

ग) बिरसा किदृशः बालकः आसीत ?

उत्तर:- प्रतिभाशाली ।

घ) कस्य सान्निध्ये विरसा धार्मिक शिक्षा गृहीतवान?

उत्तर:- श्री आनन्दपाण्डेयस्य । .

२. पूर्णवाक्येन उत्तरत-

क) स्वस्मिन भाषणे वनवासी वान्धवानां कृते धूर्तः वंचकः चौर इत्यादि अपशब्दानां प्रयोगः कः कृतवान ?

उत्तर:- स्वस्मिन भाषणे वनवासी बान्धवानां कृते धूर्तः वंचकः चौर इत्यादि अपशब्दानां प्रयोगः जर्मन लुथेरियन मिशनस्य अध्यक्ष फादार नोटूट वर्यः कृतवान्।

ख) मनसा वचसा कर्मणा च उत्तमाः के भवन्ति ?

उत्तर:- मनसा वचसा कर्मणा च उत्तमाः वनवासिनः भवन्ति ।

ग) के एव धूर्ता: वंचकाः चौराः सन्ति ?

उत्तर:- आंग्लप्रशासकाः एव धूर्ता: वंचकाः, चौराः सन्ति ।

(घ) आंग्लजनाः किमर्थम भीताः अभवन ?

उत्तर:- विरसा महोदयस्य प्रसृत प्रभावं दृष्ट्वा आंग्लजना: भीताः अभवन। 

३. रिक्त स्थानानि पुरयत-

क) संसारे अस्मिन मम किम प्रयोजनम ?

(ख) विदेशादगतोश्यं नास्ति अस्माकं धर्मः।

ग) एतत् अस्मान पूर्वजानां परम्परातः विभुखः करिष्यति। 

घ) पुनरपि भारतमाता सर्वोच्च सिंहासने आरुढा भविष्यति।

४. विरसा महोदयस्य विषये दश व्याकानि लिखत –

क) विरसा महोदयस्य जन्म झारखण्डे प्रदेशस्य उन्निहातु नामके ग्रामे अभवत।

ख) सः कश्मीभुण्डादेव्याः तृतीय सन्नतिः आसीत। 

ग) तस्य जन्म वृहस्पतिवासरे अभवत् ।

घ) वृहस्पतिवासरे जन्मत्वात तस्य नाम विरसा अभवत।

ङ) सः प्रतिभाशाली बालकः आसीत। 

च) तस्य प्राथमिकी शिक्षा ‘बुडजु’ नामके ग्रामे अभवत् ।

छ) सः श्री आनन्दपाण्डेयस्य सान्निध्ये धार्मिक शिक्षा गृहीतवान।

ज) विरसा महोदयः देशस्य स्वतन्त्रार्थम कारावासं गृहीतवान।

झ) १९०० तमे वर्षस्य जुन मासस्य ०९ दिनांके सः दिवं जातः

ञ) तस्य उपदेशेन वनवासी समाजे जागृतिः निर्मिताः

५. संन्धि सन्धिच्छेदनं वा क्रियताम

जन्नग्रहणानन्तरमेव = जन्मग्रहणम+ अनन्तरम् + एव 

मुखाकृतिः = मुख+ आकृति:

इत्यादि = इति + आदि 

संसारेत्तस्मिन = संसारे + अस्मिन

आचरणार्थम = आचरणः + अर्थम

विदेशात + आगतः + अयम = विदेशातागतोऽयं

संस्कृतिः + आधारितम = संस्कृत्याधारितम

महोदयस्य + उपरि= महोदयस्योपरि 

तस्य + उपदेशेन = तस्योपदेशेन 

तस्मिन्नेव = तस्मिन + एव

1 thought on “Niketan Class 8 Sanskrit Chapter 13 भगबान बिरसा मुण्डा”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top