Niketan Class 8 Sanskrit Chapter 11 परमाणु शक्तिः

Niketan Class 8 Sanskrit Chapter 11 परमाणु शक्तिः, Sankardev Sishu Niketan Chapter 11 परमाणु शक्तिः Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

परमाणु शक्तिः

Join Telegram channel

Chapter – 11

संस्कृत

SANKARDEV SISHU NIKETAN

१. पूर्ण वक्न उतर –

क) परमाणोः सुक्ष्मता कथं ज्ञातुं शक्यते ?

उत्तर:- परमाणोः सुक्ष्मता एवं ज्ञातुं शक्यते यदि मानवस्य आकारः 

परमाणुना तुल्यो भवेत तदा समस्तलोकस्य मानवाः सुचीमुखे स्थातुं शक्नुवन्ति । 

ख) केषां शक्तिभिः अस्माकं दैनिकानि कार्याणि साध्यन्ते ? 

उत्तर:- पदार्थानां शक्तिभिः अस्माकं दैनिकानि कार्याणि साध्यन्ते।

ग) परमाणौ कीदृशी शक्तिः विद्यते ? 

उत्तर:- परमाणौ महाशक्ति: विद्यते ।

घ) पृथिव्यादयः पदार्था: कैः निर्मिता ?

उत्तर:- पृथिव्यादयः पदार्थाः असंख्यैः परमाणुभिः निर्मिताः । 

ङ) परमाणु शक्तेः प्रयोगः कस्मै प्रयोजनाय क्रियते ?

उत्तर:- परमाणु शक्ते प्रयोगः निर्माणाय मानव कल्याणाय च क्रियते।

२. वाक्येषु प्रयुज्यताम (বাক্য ৰচনা কৰা) 

सुक्ष्मता:- परमाणुनां सुक्ष्मता वयं अनुमानं कर्तुम न शक्नुमः। 

शक्तिसम्पन्न:- परमाणु महाशक्तिसम्पन्नः। 

अनुभवामः वयं अग्नौ जले गवने च शक्तिं नित्यं अनुभवामः।

हितायः- वयं देशस्य हिताय कर्म कुर्याम।

शक्त्या:- पदार्थानां शक्त्या यन्त्राः चलन्ति।

कार्याणि:- उद्यमेन कार्याणि सिद्धन्ति।

३. पद-परिचयो दीयताम (পদ পৰিচয় দিয়া) 

अग्नौ = ‘अग्नि’ শব্দ ৭মী একবচন।

उर्जायाम = ‘उर्जा’ শব্দ ৭মী একবচন।

परमाणुभिः = ‘परमाणु’ শব্দৰ ৩য়া বহুবচন। 

दैनिकानि = ‘दैनिकम’ শব্দ ১মা বহুবচন।

अस्माकं = ‘अस्मद’ শব্দৰ ৬ষ্ঠী একবচন।

पदार्था = ‘पदार्थ’ শব্দ ১মা বহুবচন

विश्वस्य = ‘विश्व’ শব্দ ৬ষ্ঠী একবচন।

४. रिक्त स्थानानि पुरयत:-

क) परमाणुः पदार्थस्य लघुत्तम अंशः ।

ख) मानवाः सुचीमुख स्थातुं शक्नुवन्ति । 

ग) यन्त्राण्यपि एतेषामेव शक्त्या परिचाल्यन्ते ।

घ) परमाणुनां परस्परं समवायेन विश्वस्य रचना भवती।

ङ) सुर्य परितः सर्वे ग्रहाः परिक्रामन्ति ।

५. सन्धिच्छेदः क्रियताम-

इत्यनेन = इति + अने 

महदूर्जा = उर्जा + महत 

निर्माणकार्येष्वेव = निर्माण कार्येषु + एव

पृथिव्यादयः = पृथिवी + आदयः

कस्यापि = कस्य + अपि

एतेषामेव = एतेषाम + एव 

सुन्दरमिति = सुन्दरम् + इति

1 thought on “Niketan Class 8 Sanskrit Chapter 11 परमाणु शक्तिः”

  1. Mayush Preetam Saikia

    Dada iman help korar babe thank you so much apuner ai website tue muk bohut help kore thank you.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top