Niketan Class 8 Sanskrit Chapter 10 महर्षि चरकः

Niketan Class 8 Sanskrit Chapter 10 महर्षि चरकः, Sankardev Sishu Niketan Chapter 10 महर्षि चरकः Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

महर्षि चरकः

Join Telegram channel

Chapter – 10

संस्कृत

SANKARDEV SISHU NIKETAN

१. रिक्तस्थानानि पुरयत-

क) महर्षि चरक आयुर्वेदशास्त्रस्य प्रसिद्धाचार्येषु अन्यतम आसीत्।

ख) शल्यचिकित्सायाः जनकस्य सुश्रुतस्यायं पूर्ववती आसीत्।

ग) चरक पदस्य अर्थः भवति सर्वदा चलायमानः । 

घ) चिकित्सा विज्ञानस्य प्रचार प्रसारं च करोति स्म ।

ङ) चरकसंहिता अस्य प्रसिद्धः ग्रन्थः अस्ति।

२. एकपदेन उत्तरत –

क) अस्य ग्रन्थस्य मूलपाठा: केन लिखिताः ?

उत्तर:- महर्षि अग्निवेशेन ।

ख) अस्मिन ग्रन्थे केन संशोध्य नुतनाध्यायानां संयोजनं कृतम ?

उत्तर:- महर्षि चरकेन ।

ग) कति खण्डेषु विभक्तः अयं ग्रन्थः ?

उत्तर:- अष्टखण्डेषु ।

घ) कम आयुर्वेद चिकित्सा विज्ञान सम्राट इति उपाधिना अलकृतवन्तः।

उत्तर:- महर्षि चरकम ।

३. पूर्ण वाक्येन उत्तरत-

क) कुषाण सम्राट कनिष्क प्रथमस्य राजवैद्यः क आसीत ?

उत्तर:- कुषाण सम्राट कनिष्क प्रथमस्य राजवैद्यः महर्षि चरकः आसीत ।

ख) ‘चरक’ इति पदस्य अर्थ किं भवति ? 

उत्तर:- ‘चरक’ इति पदस्य अर्थ भवति सर्वदा चलायमानः

ग) ‘चरकसंहिता’ कस्य प्रसिद्धः ग्रन्थः अस्ति ?

उत्तर:- ‘चरकसंहिता’ महर्षि चरकस्य प्रसिद्धः ग्रन्थः अस्ति ।

घ) अयं ग्रन्थः कस्यां भाषायां लिखितः अस्ति ?

उत्तर:- अयं ग्रन्थः संस्कृत भाषायां लिखितः अस्ति।

ङ) शपथोश्यं कैः सर्वदा पालनीयः ?

उत्तर:- शपथोयं चिकित्सकैः सर्वदा पालनीयः ।

४. महर्षि चरकस्य विषये पञ्च वाक्यानि लिखतु ।

क) महर्षि चरकः आयुर्वेदशास्त्रस्य प्रसिद्धाचार्येषु अन्यतम आसीत। 

ख) सः कुषाण सम्राट कनिष्कप्रथमस्य राजवैद्यः आसीत।

ग) अस्य जन्म ईसातः २०० वर्षानन्तरं २५७ विक्रमाब्दे अभवत ।

घ) चरक संहिता अस्य प्रसिद्धः ग्रन्थः ।

ङ) महर्षि चरकम आयुर्वेद चिकित्सा-विज्ञान-सम्राट इत्युपाधिना अलंकृतम। 

५. सन्धि सन्धिच्चेदं वा कुरुतः

प्रसिद्धाचार्येषु = प्रसिद्धः + आचार्येषु

शास्त्रस्यानुशीलनेन = शास्त्रस्य + अनुशीलनेन

व्याकरणाचार्य: = व्याकरण + आचार्यः

सुश्रुतस्य + अयं = सुश्रुतस्योऽयं

नूतन + अध्यायानां = नुतनाध्यायानां

ग्रन्थः + अयम = ग्रन्थोयम 

शपथस्य + अपि = शपथस्यापि

इति + उपाधिना = इत्युपाधिना

शरीरस्यड्डुगानां = शरीरस्य + अड्डगानां 

आयुर्वेदाचार्यः = आयुर्वेदः + आचार्यः 

चिन्तनमासीत = चिन्नतम + आसीत

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top