Niketan Class 8 Sanskrit Chapter 1 तिथि-ज्ञानम

Niketan Class 8 Sanskrit Chapter 1 तिथि-ज्ञानम, Sankardev Sishu Niketan Chapter 1 तिथि-ज्ञानम Class 8 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 8 সংস্কৃত Question Answer can be of great value to excel in the examination.

तिथि-ज्ञानम

Join Telegram channel

Chapter – 1

संस्कृत

SANKARDEV SISHU NIKETAN

१. पूर्णवाक्येन उत्तरत –

क) अमावस्या कदा भवति ?

उ: कृष्णपक्षस्य पञ्चदशीम तिथौ अमावस्या भवति ।

ख) पूर्णिमा कदा भवति ?

उः शक्लपक्षस्य पञ्चदशीम तिथौ पूर्णिमा भवति ।

ग) दीपावल्याः पर्व कदा भवति ?

उ: दीपावल्याः पर्व कार्तिक मासस्य अमावस्यां तिथौ भवति । 

घ) महात्मा बुद्धस्य जन्म कदा अभवत ?

उ: महात्मा बुद्धस्य जन्म पूर्णिमायाम तिथौ अभवत् ।

ङ) वयं कदा पूर्ण गोलाकारं चन्द्रं पश्याम: ?

उः वयं पूर्णिमायां पूर्ण गोलाकारं चन्द्रं पश्यामः ।

२. शब्दार्थ मेलन कुरुत –

यथातातपर्यअर्थ:
ख)निशायामसावधान:
ग)इदानीमउद्यत:
घ)प्रकाशतेअधुना
ङ)अवहितःरात्रौ
च)तत्परःदीव्यति

उः

यथातातपर्यअर्थ:
ख)निशायामरात्रौ
ग)इदानीमअधुना
घ)प्रकाशतेदीव्यति
ङ)अवहितःसावधान:
च)तत्परःउद्यतः

३. अधोलिखितेषु क्रियापदेषु धातु लकार-पुरुष-वचनानि च लिखत – 

धातु    लकार पुरुष:    वचनम

यथाभवतिभूलटप्रथमएकवचनम्
क)पृच्छामिप्रच्छलटउत्तमएकवचनम
ख)पश्यामःदृशलटउत्तमबहुवचनम
ग)जानासिज्ञालटमध्यमएकवचनम
घ)वदसिवदलटमध्यमएकवचनम
ड)भवन्तिभू लटप्रथमबहुवचनम

४. निम्नलिखिताः सर्वनामा: पूलिंगे परिवर्तनीयाः

यथाकस्याःकस्य
१)काम कम
२)कासामकेषाम
३)काभि:कै:
४)कस्यैकस्मै
५)कासुकेषु

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top