Niketan Class 7 Sanskrit Chapter 4 ऋतुराजो वसन्तः

Niketan Class 7 Sanskrit Chapter 4 ऋतुराजो वसन्तः, Sankardev Sishu Niketan Chapter 4 ऋतुराजो वसन्तः Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

ऋतुराजो वसन्तः

Chapter – 4

संस्कृत

SANKARDEV SISHU NIKETAN

१. एकपदेन उत्तराणि लिखत:-

(क) कः ऋतुराज : इत्युच्यते ?

उत्तर: वसन्तकाल :

(ख) कस्य समाप्तिकाले वसन्तस्थ आगमन भवति ? 

उत्तर: शिशिरस्य ।

(ग) अस्मिन ऋतौ शीतलोवायु : कं न कम्पयति ?

उत्तर: शरीरम।

(घ) कस्य आगमने पुष्पाणां विकास : भवति ?

उत्तर: वसन्तस्य ।

(ङ) के सर्वे आनन्दम अनुभवन्ति ?

उत्तर: सर्वे प्राणिनः

२. पूर्ण वाक्येण उत्तरें लिखतु :

(क) नानावर्णानि कुसुमानि कुत्र विकसिन्ति ?

उत्तर: वनेषु वाटिकासु उद्यानेषु च नानावणानि कुसुमानि विकसन्ति ।

(ख) पुष्पाणाम उपरि के के गुञ्जन्ति ?

उत्तर: पुष्पाणाम उपरि भ्रमरा : गुञ्जन्ति ।

(ग) भ्रमरा : कानि पिवन्ति ?

उत्तर: भ्रमरा : मधुनि पिबन्ति ।

(घ) कः मधुर कुजति ?

उत्तर: पिकः मधुरं कुजति ।

(ङ) के स्वाभावत : प्रसन्ना : भवन्ति ?

उत्तर: जना स्वभावत: प्रसन्ता: भवन्ति । 

(च) के नुतनानि पत्राणि धारयन्ति ?

उत्तर: वृक्षा: लताः च नुतनानि पत्राणि धारयन्ति । 

३. रेखांकित पदमाश्रित्य प्रश्न निर्माण कुरुत-

(क) तेषु सर्वप्रमुखो : वसन्त ऋतु : अस्ति।

उत्तर: तेषु सर्वप्रमुखो कः ऋतुः अस्ति ?

(ख)  शिशिरस्य समाप्ति : काले चैत्र वैशाखमासयो: वसन्तस्य आगमः भवति ।

उत्तर: शिशिरस्य समाप्तिः काले चैत्र वैशाखमासयो कस्य आगमः भवति ?

(ग) अस्मिन ऋतौ शीतलो वायुः शरीरं न कम्पयति । 

उत्तर: अस्मिन ऋतौ शीतलो वायुः कम न कम्पयन्ति ?

(घ) सर्वत्र सौरभस्य प्रसारः भवति । 

उत्तर: सर्वत्र कस्य प्रसारः भवति ?

(ङ) सर्वे प्राणिनः आनन्दम अनुभवन्ति । 

उत्तर: सर्वे प्राणिनः किम अनुभवन्ति ?

४. रिक्तस्थानानि पुरयत –

(क) ऋतुराजो अयम कुसुमाकरः अपि कथ्यते ।

(ख) संतप्तो मारुत: शरीर तापयति । 

(ग) आम्रमंजरीणां शोभा अपुर्वा एव लक्ष्यत ।

(घ) वसन्ते मानवानाम शरीरेषु अपि नुतनं रक्त संचरति । 

५. वसन्ते विषये पञ्च वाक्यानि लिखत-

(क) ऋतुषु सर्वप्रमुखो वसन्तर्तु : अस्ति ।

(ख) वसन्तम ऋतुराजः इति उच्यते।

(ग) शिशिरस्य समाप्तिकाले चैत्र-वैशाख-मासयोः वसन्तस्य आगमः भवति । 

(घ) वसन्त काले पुष्पाणाम विकासः भवति ।

(ङ) वसन्तकाले सर्वे प्राणिनः आनन्दम अनुभवन्ति ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top