Niketan Class 7 Sanskrit Chapter 1 अकारान्त नपुंसक लिंग

Niketan Class 7 Sanskrit Chapter 1 अकारान्त नपुंसक लिंग, Sankardev Sishu Niketan Chapter 1 अकारान्त नपुंसक लिंग Class 7 Sanskrit Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 7 সংস্কৃত Question Answer can be of great value to excel in the examination.

Join Telegram channel

अकारान्त नपुंसक लिंग

Chapter – 1

संस्कृत

SANKARDEV SISHU NIKETAN

२. एकबचनात बहुबचने परिवर्तन कुरुत-

एकवचनबहुवचन
यथा –  फलं पततिफलानि पतन्ति ।
कमलं विकसतिकमलानि विकसन्ति।
चक्रं चलतिचक्राणि चलन्ति ।
मयुरः नृत्यतिमयुरा: नृत्यन्ति ।
बाला हसतिबालाः हसन्ति ।

३. रिक्त-स्थानानि पुरयत (क्रिया पदानि चित्वा) 

पतति, विकसति, चलति, नृत्यति, हसति

उत्तर:

(क) बालाहसति ।
(ख) मयुरःनृत्यति ।
(ग) फलंपतति ।
(घ) चक्रंचलति ।
(ङ) कमलंविकसति ।

४. बहुवचने परिवर्तयत-

यथा: एकवचनमबहुवचनम
फलमफलानि
पततिपतन्ति
कमलमकमलानि
चक्रमचक्रानि
चलतिचलन्ति
मयुरःमथुराः
नृत्यतिनृत्यन्ति
करोतिकुर्वन्ति
बाल :बाला :

५. वाक्यानि पुरयत (पाठम अनुसृन्य)

(क) एतत कमलम अस्ति ।

(ख) एतत मुखम अस्ति ।

(ग) एषः हस्तः अस्ति।

(घ) एषा नासिका अस्ति ।

1 thought on “Niketan Class 7 Sanskrit Chapter 1 अकारान्त नपुंसक लिंग”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top